________________
सर्ग-१३
૧૭૫
હલ થતું કે કાનથી સાંભળી શકાય નહીં. આ પ્રમાણે કરડેની ચતુરંગી સેના સાથે પૃથ્વીતલને કંપાવતો ગંધહતિ ઉપર આરૂઢ થઈને ધાતુર બનેલ જરાસંધ, પશ્ચિમ દિશા તરફ ચાલ્યો. नारदश्चोलतं ज्ञात्वा, तं प्रतिवासुदेवकं । चरैनिरूपयामास, वासुदेवाय धीमते ॥३४॥ मार्तडेनेव कृष्णेन, तदाखंडप्रतापिना । तेनापि ताडिता भंभा, रणारंभविधायिनी ॥३५॥ मिमिलस्तन्निनादेन, यादवोऽन्येऽपि पार्थिवाः । उदये हि वचो लोप्यं, न भवेत्कठिनैरपि ।३६। समुद्रविजयो राजा, वृद्धोऽपि च पराक्रमी । अमोभिस्तनयः साकं, तत्रादितः समागतः ॥३७॥ ज्येष्टपुत्रो महानेमिः, सत्यनेमिद्वितीयकः । तृतीयो रथनेमिश्चा-रिष्टनेमिजिनाधिपः ।३८॥ जयसेनो महासेन-स्तेजःसेनो जयः पुनः । चित्रको गौतमो मेघ-स्तथा च शिवनंदकः ॥३९॥ विष्वक्सेनो महावीर्य, इत्याद्या वरसूनवः । समुद्रविजयेशस्या-ययुः शौर्यसमन्विताः ॥४०॥ अक्षोभ्योऽप्यनुजस्तस्या-ययौ युद्धचिकीर्षया। वर्त्तते तनयास्तस्येते, मेऽष्टौ स्पष्टपराक्रमाः ।। अंभोधिरुदधिरेव-मभोनिधिमहोदधिः । जलनिधिर्वामदेवो, दृढवातो दृढव्रतः ॥४२॥ हिमवानागतस्तत्र, तस्य पुत्रा अमी त्रयः । विद्युत्प्रभो विद्युत्प्रभो, माल्यवान् गंधमादनः॥ ऊर्मिमद्वसुमद्वीर-पातालपवनैः सुतैः । तत्पुत्रेरपि शौर्याढयः समेतः स्तिमिताभिधः ॥४४॥ सागरः खेटकाख्याको निष्कंपोऽकंपनाभिधः । इत्यादिसूनुभिः साकं, समागात्समरेच्छया । अचलस्तत्सुता एते, मनोजमलयाभिधौ । सह्यो गिरिश्च शैलाख्यो, नगो बलो बलान्वितः ॥ धरणः पंचभिः पुत्रै-रागात्कर्कोटकः सुतः । धनंजयो विश्वरूपो, विश्वाधारश्च कामुकी ॥ पूरणेन चतुभिः स्वां- गजन्मभिः समागतं । दुःपूरो दुर्मुखाख्याको, दर्दुरदुर्दशाविति ॥४८॥ अभिचंद्रः सुतः षडिभ-रागाच्चंद्रशशांकको । चंद्राभशशिनौ सोमा-मृतप्रभामृतप्रभो ।४९। आययौ वसुदेवोऽपि, बहवस्तत्सुता अपि । उच्यते नामधयेन, मया ते बलगविताः ॥५०॥ विजयसेनया जातोऽ, रोऽक्रूरोऽपरोऽपि च । बलनाख्यो महाशौर्यः, श्यामस्तनंधयावुभौ ॥ गंधर्वसेनया पत्न्या, प्रसूतास्तनयास्त्विमे । वेगाख्यश्च महावेगो, महेंद्रोऽमितशक्तिकः ॥५२।। सुनीलयशसा सूतौ, सुतौ द्वौ च समागतो। नामतो नारदश्चैको-ऽपरोऽपि मरुदेवकः ॥५३॥ मित्रश्रियाः सुमित्रश्च, कांपिल: कपिलः पुनः । पयोवत्यास्तनूजौ द्वौ, पयश्च कुमुदाह्वयः ॥ अश्वसेनोऽश्वसेनोत्थः, पुंडांगजश्त्र पुंडकः । रत्नगर्भो ज्वलनबाहू, रत्नवत्याश्च बाहुभृत् ॥ सोमश्रियः सुतौ चंद्र-कांतशशिप्रभावुभौ । वेगवत्या इमौ पुत्रौ, वेगवान् वायुवेगकः ।५६। सुता मदनवेगाया, अनाधृष्णिमुखास्त्रयः । दृढमुष्टिई ढमुष्टि-हिममुष्टिररिष्टभित् ॥५७॥ बंधुमत्याः सुतौ बंधु-क्षेपास्यसिंहसेनको । अनंतसुंदरीसूतः, शिलायुधाभिधः सुधीः ॥५८॥ प्रभावत्याः सुतावे, गांधारपिंगलाह्वयौ । जरादेव्याश्च बाह्रीको-जराकुमारनंदनः ।५९। सुमुखः सुमुखो विद्यु-द्देव्याश्च दुमुखाभिधः । रोहिण्या रौहिणेयाख्यो, रामो विघ्नरथः पुनः ॥