________________
૧૨૬
શાંબ-પ્રદ્યુમ્ન ચરિત્ર
केचिदृध्र : शिलाः प्रौढाः, हस्ते खेटकसन्निभाः। केचिदृषन्मयान् स्तंभान, महतो मुद्गरानिव। ऊल्लांलयंति कुंतालि केचिदौत्कटयभाजिनः। खड्गानाकृष्य कोशेभ्यो, भ्रामयंति च चक्रवत् । तान् केचन समालोक्य. भीता जीवितनाशनात् । केचिदूचुस्तदा नायं, जेयो वैरी भवादृशैः ॥ संग्रामसूचिका भेरी, दापयंतु ततो द्रुतं । सुभटास्तेन नादेन, मिलिष्यंत्युत्कटा हठात ॥८९॥ तानादाय समं युद्धं, क्रियते वैरिणा याद । दुःसाध्यो विजयोऽस्माकं, तव भविता भुवि । इति श्रुते तु रामेण, रणभेरी प्रवादिता । तेऽपि तस्या निनादेन, गेहाद्योध्धुं समाययुः ॥११॥ कस्यचित्कामिनी हस्तं, कस्यचिच्चरणांबुजं । कस्यचिद्वसनप्रांतं, भयेन व्यलगत्तदा ॥९२॥ बिभ्यतीस्ताः समाश्वास्य, युद्धोद्यता विनिर्गताः ॥ शूरतादर्शनार्थं ते, वर्माप्यंगे न पर्यधुः ।९३। संग्रामायोल्लसच्चित्ताः, केचित्संवर्मिता अपि । तथा प्रफुल्लिता देहे, यथा वर्माणि तुत्रुटुः ।९४। हयद्विपरथारूढाः कोदंडाखंडहेतयः । निःस्वानरणतूर्याणां, नादैरपूरयद् दिशः ॥९५॥ वादयंतः प्रभूतानि, वादित्राणि नृपांगणे । संस्थिताः परितो व्याप्य, सर्वेऽपि मिलिता भटाः ॥ प्रलंबस्थूलदशना-श्चलंतः पर्वता इव । वर्षणैर्मदवारीणां, कर्दमीकृतभूमयः ॥९७॥ प्रेरिता इव कल्पांत-समीरेण समागताः । धाराधरा इव श्यामाः, रामाननविराजिताः।९८॥ कुद्दालैरिव भूभाग-खननेन खुरोत्करैः। भानुमुच्छलिता धूलि-राच्छादयत्समंततः ॥१९॥ तथा विधीयते हेषा, तुरगेहूं दयंगमः। स्यादकारणमन्येषां वाजिनां वेगराजिनां ॥११००॥ शस्त्रतूणीरसन्नाह-संपूर्णाया रथावलेः । निर्गच्छंतश्च चीत्कारा सीत्कारा इव वैरिणां ॥१॥ वातेन कंपितेनेवा-कारयंतो भयद्रुतान् । ध्वजेन सहिताः सर्वे, स्यंदनाश्च लुरद्भुताः ।२। कृपाणबाणतूणीर-कुंतोनखेटपाणयः । उच्छलंतः समायाता, बलीयांसः पदातिकाः ॥३॥ शात्रवाजयकारीणि, निमित्तान्यखिलान्यपि । समालोक्याऽपि ते वीराः, समराय प्रतस्थिरे ।४। यादवाः पांडवाः पेतु-रकुर्वतो विचारणां । पतंगा इव संग्राम-प्रदीपेषु मुमूर्षवः ॥५॥ प्रभूतं कटक वीक्ष्य, प्रद्युम्नोऽपि स्वमातरं । अकुर्वन् क्षोभनां चित्ते, मुमोच नारदांतिके।६। सापि नारदपादांते, संस्थिता विनयान्विता । सवधू रुक्मिणी तत्र, मुक्त्वा सोऽप्यगमद् भुवं ।७।
પ્રદ્યુમ્નના આવા અભિમાની વચન સાંભળીને વાવાઝોડાથી સમુદ્ર ખળભળી ઉઠે તેમ કૃષ્ણ મહારાજનું હૃદય હચમચી ગયું. મૂછિત બનેલા કૃષ્ણને જોઈને મજબૂત એવા બલભદ્રની તેમજ સભાજનેની ધીરજ તૂટી પડી. શીતલ ઉપચારોથી સ્વસ્થ કરીને ધીરપુરુએ કૃષ્ણને કહ્યું : “નાથ, તમે તે બધાના આધાર છો. આપ શા માટે વ્યાકુળ થાઓ છે ? અમે આપના સેવકે છીએ, એક ક્ષણમાત્રમાં શત્રુને હણ નાંખીશું, આપ ચિંતા ન કરો.” તેઓના વચનથી કૃષ્ણ મહારાજ કંઈક સ્વસ્થ થયા. ધીર બની ગયા. ખરેખર, ધીર પુરુષોને પણ, ધીર પુરુષોના સાનિધ્યથી ધીરતાની અધિક વૃદ્ધિ થાય છે. અગ્નિના સંગથી જેમ રૂપુ (ચાંદી) શ્વેત હોવા છતાં રક્ત (લાલ) થઈ જાય છે, તેમ બલભદ્ર ગૌર વર્ણવાળા હોવા છતાં ધરૂપી અગ્નિથી લાલઘૂમ બની ગયા. કપાળમાં ભયંકર ભ્રકુટીને ચઢાવી રૌદ્રરવરૂપ ધારણ કરીને રહ્યા. પાંડુ રાજાના ભીમ આદિ