SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ८६ (३४७) 1 मणिरह-कुमारो । तत्थ भममाणेण दिट्ठ एक्कम्मि पएसे मयउलं । तं च दद्रूण अवलयं अवलएण संकमंतो उवगओ समीवं । केरिसो य सो । अवि य ।। 3 आयण्ण-पूरिय-सरो णिच्चल-दिट्ठी णिउंचियग्गीओ। _णिम्मविओ लेप्प-मओ व्व कामदेवो कुमारो सो ।।। 5 सो वि कह-कहंपि णियय-मंस-विलुंपणा-भय-चकिय-लोल-दस-दिसा पेसिय-कसिण-तरल-तारएहिं दिट्ठो मुद्ध-मय-सिलिंबेहि । तं च ददृण सहसा 7 संभंता पणट्ठा दिसोदिसिं सव्व-मया । ताणं च मज्झे एक्का मय-सिलिंबी तं कुमारं दद्रूण चिरं णिज्झाइऊण दीहं णीससिऊण णिप्फंदिर-लोयण-जुयला 9 सिंणेह-वस-पम्हुट्ठ-णियय-जीय-विलुंपण-भया पफुल्ल-लोयणा उप्पण्ण__हियय-वीसभा सव्वंग-मुक्क-णीसहा तं चेय आयण्ण-पूरिय-सर कुमार 11 अहिलसेइ त्ति । तं च तारिसं दट्टण कुमारेण चिंतियं । 'अहो, किमयं ति । जेण सव्वे मया मईओ मय-सिलिंबा य दिसोदिसं पणट्ठा, इमा पुण मयसिलिंबी 13 ममं दह्णं चिरयाल-दिट्ठ-दइयं पिव अवयासण-लालसा अभिमुहं उवेइ' त्ति चिंतयंतस्स संपत्ता तं पएसं । कुमारो वि संपत्तो । तओ दिट्ठो य तीय अणेय15 सावय-जीवंतयरो अद्धयंद-सरवरो । तह वि, दइयं पिव चिर-दिटुं पुत्तं पिव पाविया पियं मित्तं । 17 अवगय-मरण-वियप्पा कुमरं अह पाविया मइया ।। तं च तहा दळूण सिणेह-णिरंतरं पिव दइयं वण-मय-सिलिंबिं कुमारेण 'आ 19 अणज्जो अहं' ति णिद्दयं भग्गं तं सरवरं, चलणग्गेण य अक्कमिऊण मोडियं तं अत्तणो चावं । तओ मोडिय-कोडंडो अच्छोडिय-असि-घेणुओ इमं भणिउं 21 पयत्तो । अवि य । जो मह पहरइ समुहं कड्डिय-करवाल-वावड-करग्गो । 1) P मणोरहकुमारो. 2) J संकेतो, P उवगतो. 3) P णिउव्वियग्गीओ. 5) P नियमास, J भूय for भय, JP चकित. 6) J सहा for सहसा. 7) J दिसादिसं, Jom. मय. 8) Jom. दीहं णीससिऊण. 9) P सिणह, P णियजीविया विलुप्पणभया वप्पुफुल्ल, J •वप्फप्फुल्ल. 10) P च for चेय. 11) J अहिलेइ त्ति, P om. अहो किमेयं ति. 12) Jadds य after मईओ, P दिसादिसि पयट्ठा, P उण for पुण, J adds एक्का after पुणो. 13) P चिरकाल, P अहिमुहं. 14) P चिंतियंतस्स. 15) J जीअंतरो अड्ढयंद, P जीवंतपरो अद्धयंदस्स वरो तहे वि. 17) P कुमारं, P inter. अह & कुमारं, P मतिया. 18) P inter तहा & तं च, P वणमयासिलिंबी. 19) P भयं for भग्गं, P मोडितं अत्तणो. 20) P कोदंडो, J ससिवेणुओ.
SR No.022709
Book TitleKuvalaymala Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy