________________
(३३७)
1 अरहा जियाण सरणं अरहा बंधं पि मोएइ ।।
अरहा तिलोय-पुज्जो अरहा तित्थंकरो सुधम्मस्स । 3 अरहा सयं पबुद्धो अरिहा पुरिसोत्तमो लोए ।।
अरहा लोग-पदीवो अरहा चक्खू जयस सव्वस्स । 5 अरहा तिण्णो लोए अरहा मोक्खं परूवेइ ।।
इय भत्ती अरहते कुणइ पसंसं च भाव-गुण-कलिओ । 7 साहण भत्तिमंतो इय सम्मत्तं मए भणियं ।।
तं जिण-वयण-रसायण-पाण-विबुद्धस्स होइ एक्कं तु । 9 दुइयं पुण सहस च्चिय कम्मोवसमेण पुरिसस्स ।।
एयं तिलोय-सारं एयं पढमं जयम्मि धम्मस्स । । एएण होइ मोक्खो सम्मत्तं दुल्लहं एयं ।।
(३३७) एवं च तिलोय-गुरुणा साहिए सम्मत्ते जाणमाणेणावि अबुह13 बोहणत्थं भगवया इंदभूइणा गणहारिणा आबद्ध-करयलंजलिउडेण भणियं ___ 'भगवं, इमं पुण सम्मत्त-रयणं समुप्पण्णं भावओ कस्सइ जीवस्स कहं णज्जइ 15 जहा एस सम्मद्दिट्ठी जीवो' त्ति । भगवया भणियं ।
उवसम-संवेगो च्चिय णिव्वेओ तह य होइ अणुकंपा । 17 अत्थित्त-भाव-सहियं सम्मत्ते लक्खणं होइ ।। अहवा,
मेत्ती-पमोय-कारुण्णं मज्झत्थं च चउत्थयं । 19 सत्त-गुणवंत-दीणे अविणए होति सम्म ।।
खामेमि सव्व-सत्ते सव्वे सत्ता खमंतु मे । 21 मेत्ती मे सव्व-भूएसु वेर मज्झ ण केणइ ।।
सम्मत्त-णाण-दसण-जुत्ते साधुम्मि होइ जो पुरिसो ।
1) J जिणाण for जियाण, P सव्वरणं for सरणं, P बद्धं विमोएइ. 2) P तिलोए. 3) J सुबुद्धो for पबुद्धो, P adds पुरिहा before पुरिसो, P पुरिसोत्तिमो. 4) J लोगपईवो. 5) P तिसो for तिण्णो, P पदीवेइ ।।. 7) J भत्तिवंतो. 9) दुतियं. 10) ] परमं for पढमं. 13) J इंदभूतिगण, Jadds च after भणियं. 14) JP भावतो. 16) JP चिय. 17) J अत्थेत्तिभाव, P समत्ति for सम्मत्ते. 18) J पमोत, P मज्झत्थयं च चत्थयं ।. 19) P संतगुणवंतदीवणयं तह विणए होति, J अविणाए, J समं P सम्मं तु. 22) P साहुंमि, P जो हरिसो.