________________
(३०४) 1 ण लहति तत्थ वि इमे केण वि कम्मेण असुहेणं ।।
एवं च ते कमेणं पत्ता णिव्वेय-दुक्ख-संतत्ता । 3 रयणायरस्स तीरं अत्थं परिमग्गिरा वणिया ।।
ताव य को वि इमो सो परतीरं पत्थिओ इहं वणिओ । 5 घेत्तूण बहुं भंडं जाणं भरिऊण वित्थिण्णं ।।
एसो सो तेहिँ समं वणिओ भणिओ वयं पि वच्चामो । 7 देज्जसु अम्ह वित्ती जा तुह पडिहाइ हिययस्स ।।
वणिएण वि पडिवण्णं एवं होउ त्ति वच्चह दुवे वि । 9 दाहामि अहं वित्तिं अण्णाण वि जं दईहामि ।।
एयं तं पोयवरं कुमार एयम्मि सलिल-मज्झम्मि । पम्मोकियं जहिच्छं धवलुव्वत्तंत-विजयाहिं ।।
एवं समुद्द-मज्झे वच्चइ जल-तरल-वीइ-हेलाहिं । 13 सहसा अह फुडियं चिय लिहियं तं पेच्छ बोहित्थं ।।
एए वि वणियउत्ता दुवे वि सलिलम्मि दूर-तीरम्मि । 15 कह कह वि णिबुडता फलयारूढा गया दीवं ।।
तरिऊण महाजलहिं एए पुच्छंति एस को दीवो । 17 एसो इमेहिँ कहिओ केहि मि जह रोहणो णाम ।।
___ एयं सोऊण इमे लट्ठ जायं ति हरिसिया दो वि । 19 अवरोप्पर-जपंता एए मे विलिहिया एत्थ ।।
एयं तं दीववरं जत्थ अउण्णो वि पावए अत्थं । 21 सपइ ताव खणामो जा संपत्ताइँ रयणाइ ।।
(३०४) एवं भणिऊण इमे खणिउं चिय णवर ते समाढत्ता । . 4) J इमा सा परतीरं. 5) P बहु. 6) P repeats भणिओ. 9) P दाहामि तुहं वित्ती. 10) J P एतं, J पोतवरं P पायवर, P एतंमि. 11) P धवलधुव्वंत. 12) P एतं, P वीतिहेलीहिं. 13) P अह for तं. 14) P एतेवि. 15) P om. One कह, P वि णिउत्तंता फलरूढा. 17) P एते, P इमोण for इमेहिं, P केहम्हि जह. 18) P एतं, P लद्धं. 19) P एते, P विलिया. 20) P एतं, P तत्थ अतन्नो for जत्थ अउण्णो. 22) P पत्ता ए for चिय णवर.