SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ (३२९) 1 मण्णामि कयत्थं अप्पयं च जा एस पव्वइओ ।। जं जं मह करणिज तं तं तुम्हेहिँ आइसेयव्वं । 3 जं जं चाकरणिजं तं तं पडिसिज्झह मुणिंद ।।' त्ति । गुरुणा भणियं । ‘एवं हवउ' त्ति भणिए चलण-पणामे अब्भुट्टिओ वंदिओ 5 सयल-सामंत-चक्केण कुमारेण य । णायर-जणो वि कय-जय-जय-सद्दो अभिणंदतो आगओ णयरिं । णरिंद-लोओ वि 'अहो महासत्तो महाराया 7 दढवम्मो' त्ति भणतो आगंतुं पयत्तो । तओ गुरुणा वि महाराया काराविओ तक्कालियं करियव्वं ति । एवं च करेंतो कायव्वाइं, परिहरंतो अकायव्वाई, 9 भणंतो भणियव्वाणि, अभणंतो अभणियव्वाइं, जंतो गम्माणि, वज्जेंतो अगम्माणि, भुंजतो भक्खाणि, अभुंजतो अभक्खाणि, पियंतो पेयाणि, परिहरंतो 11 अपेयाणि, इच्छंतो इटाणि, वज्जेतो अणिवाणि, सुणतो सोयव्वाणि, अवमण्णं तो असोयव्वाणि, पसंसंतो पसंसणिजाणि, उवेक्खंतो 13 अपसंसणिज्जाणि, वंदतो वंदणिज्जाणि, वज्जिंतो अवंदणिज्जाणि, णिंदंतो संसार-वास, पसंसंतो जिणिंद-वर-मग्ग ति । अवि य । 15 कज्जाकज-हियाहिय-गम्मागम्माइँ सव्व-कज्जाई । जाणतो च्चिय विहरइ किंचिम्मेत्त-परिसेस-कम्मसो ।। त्ति । 17 (३२९) एवं च तस्स मुणिणो वच्चइ कालो कुवलयचंदस्स । पुण असेस___णरिंद-वंद-मंडली-मउड-कोडि-विडंक-मणि-णिहसमाण-मसिणिय-चलण19 पट्टस्स वोलीणाई सत्त-वास-लक्खाई रज्जं करेंतस्स । एत्थंतरम्मि पउमकेसरस्स देवस्स को वुत्तंतो वट्टिउं पयत्तो । अवि य । 21 जायइ आसणो-कंपो छाया परियलइ गलइ माहप्पो । विमणा य वाहणा परियणो य आणं विलंघेइ ।।। 1) P अप्पियं च जाएसु पव्वइओ. 2) J तुब्भेहिं for तुम्हेहिँ, P आयसेयव्वं. 3) P जं च न करणिज, J परिसिज्झह P पडिसिद्धह. 4) J हवतु, P हणिए for भणिए, J पणामब्भुट्ठिओ, P पणामे पब्भुट्ठिओ य वंदिओ य सयल. 5) J णायरजणेहि कय०. 6) P अभिनंदिऊण, P नरिंदलोए, Jom. वि, P आहो for अहो. 7) J दढवम्मदेवो, P दढधम्मो, J पयत्ता, Jadds तं before तओ, P कारिओ तक्कालिय किरियव्वं. 8) P करंण्णो for करतो. 9) P om. भणंतो भणियव्वाणि, J om. भणियव्वाणि अभणतो, P वजतो. 10) J om. भुजतो भक्खाणि, P भुज्जतो for भुजतो (emended.) 11) P पेयाणि for अपेयाणि. 12) P असुणेतो for अवमण्णतो. 13) J वद्धतो for वदतो, P वंदणियाणि, P repeats अवंदतो for वजितो. 16) J जाणतो विहर केइ किंचिमेत्तपरिसेय. 17) P मुणिंदो वच्चए, P णियसेस for पुण असेस. 18) J कोडी, J णिहसणामसिणीअयचलणवर्ल्ड वोलीणाई. 20) P वड्डिङ for वट्टिउं, P om. अवि य. 22) P विमणो, P परियणा वि आणं विलंघेति.
SR No.022709
Book TitleKuvalaymala Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy