________________
(३२२)
1 तारेइ सो तरंतो अलावु - सरिसो भव-समुदं । राइणा भणियं ।
3 जइ भुंजइ कह व मुणी अह ण मुणी किं च तस्स दिणेण । आरोविया सिलोवरि किं तरइ सिला जले गहिरे ।। 5 अण्णेण भणियं ।
जो कुणइ साहस - बलं सत्तं अवलंबिऊण णरणाह । 7 तस्स किर होइ सुगई मह धम्मो एस पडिहाइ ।। राइणा चिंतियं ।
9 वेय - सुईसु विरुद्धो अप्पवहो णिंदिओ य विबुहेहिं । जइ तस्स होइ सुगई विसं पि अमयं भवेज्जासु ।। 11 अण्णेण भणियं ।
गंतूण गिरि-वरेसुं अत्ताणं मुंच महाधी । 13 सो होइ एत्थ धम्मो अहवा जो गुग्गुलं धरई ।। राइणा चिंतियं ।
15 अत्ताणं मारेंतो पावइ कुगई जिओ सराय-मणो । एवं तामस-मरणं गुग्गुल-धरणाइयं सव्वं ।। 17 अण्णेण भणियं ।
खाणे कूव-तलाए बंधइ वावीओं देइ य पवाओ । 19 सो एत्थ धम्म- पुरिसो णरवर अम्हं ठिओ हियए ।। राइणा चिंतियं ।
21 पुहई-जल-जलणानिल- वणस्सई तह य जंगमे जीवे । मातस्स वि धम्मो हवेज्ज जइ सीयलो जलणो ।।
३७
P
1) P सरिसं. 3) P कह व मुंणी, J व मुणी बिंब तस्स. 4) P सिलोयरि, सिलायले. 6) J सामस for साहस. 7 ) P सुणती. 9) P जलणं जलं च जीए तस्स वहो अप्पघाइओ पुरिसो for the first line वेयसुईसु etc. 10 ) P सुगती, P अमयं हवेज्जासु. 12) P भेरवगिरिं for गिरिवरेसुं, J महावीरो. 13) P गुग्गलं. 15) P कुगई, J गई for जिओ, P जिओ राइमणो । एयं तामस. 18) J खणेइ for खाणे, J ताला, J बावीए, P उ for य. 19) P अम्हट्ठिओ. 21 ) J दुविहो त्थ होइ धम्मो भोगफलो होइ मोक्खधम्मो य । दाणं ता मोक्खफलं ता भोगफलो जइ जिन्नाणं ण पीडयरो || for the verse पुहई जल etc., P repeats जल. 22 ) P विहंमो.