________________
२१०
(४१५) 1 परो वड्डमाण-सुहज्झवसाय-कंडओ अउव्व-करण-पडिवण्ण-खवग-सेढि___ परिणामो उप्पण्ण-केवल-णाण-दंसण-धरो अंतगडो कामगइंद-मुणिवरो त्ति ।
3 (४१५) एवं च वच्चमाणेसु दियहेसु वइरगुत्त-साधू वि णाऊण आउय___ कम्मक्खयं दिण्णालोयणो उद्धरिय-भाव-सल्लो कय-कायव्वो णिसण्णो संथारए, 5 तत्थ भणिउमाढत्तो । अवि य ।।
‘एस करेमि पणामं जिणवर-तित्थस्स बारसंगस्स । 7 तित्थयराणं च णमो णमो णमो सव्व-साधूणं ।।
काऊण णमोक्कारं धम्मायरियस्स धम्म-जणयस्स । 9 भावेण पडिक्कमणं एसो काहामि समयम्मि ।।
कय-सामाइय-कम्मो सोहिय-इरियावहोसमण-चित्तो । 11 इच्छिय-गोयर-चरिओ पगाम-सेज्जाए णिव्विण्णो ।।
मह मंगलमरहंता सिद्धा साहू य णाण-विणय-धणा । 13 केवलिणा पण्णत्तो जो धम्मो मंगलं सो मे ।।
सरणं मह अरहंता सिद्धा साधू य बंभ-तव-जुत्ता ।
केवलिणा पण्णत्तो धम्मो सरणं च ताणं च ।। __ जिणधम्मो मह माया जणओ य गुरू सहोयरो साहू । 17 अह धम्म-परा मह बंधवा य अण्णं पुणो जाल ।।
किं सारं जिणधम्मो किं सरणं साहुणो जए सयले । किं सोक्खं सम्मत्तं को बंधो णाम मिच्छत्तं ।
अस्संजमम्मि विरओ रागद्दोसे य बंधणं शिंदे । 21 मण-वयण-काय-डंडे विरओ तिण्हं पि डंडाणं ।।
गुत्तीहिँ तीहिँ गुत्तो णीसल्लो तह य तीहिँ सल्लेहिं ।
1) P कंटओ, J सेढी. 3) P एवं वट्टमाणदियहेसु, P साहू वि. 4) J दिण्णो०, J संसारए तत्थ. 7) P साहूणं. 8) P जाणियस्स. 12) P मंगलमरिहंता. 13) P जं for जो. 14) P साहू. 15) P inter सरणं च & ताणं च. 16) P सहोयरा. 17) P सह for अह, J धम्मयरा, P म for मह. 18) P जले for जए. 19) P धमो for बंधो. 20) J विरतो. 21) P दंडे, P दंडाणं. 22) P om. तह य, P adds हियय before सल्लेहिं.