________________
१८
(३१३)
1 ण य तं पेच्छइ । कुमारं अपेच्छंती य चिंतिउं पयत्ता 'कत्थ मण्णे गओ मह दइओ, किं कत्थइ जुयइ - वियप्पेण, अहवा मंत-साहणेणं, अह विज्जाहरीहिं 3 अवहरिओ, किं णु एयं' ति चिंतयंतीए झत्ति संपत्तो पुरओ । तओ सहरिसाए गहिओ कंठे वीसत्थो य पुच्छिओ । 'देव, जइ अकहणीयं ण हो, 5 साहिज्जउ कत्थ देवो गओ' त्ति । कुमारेण भणियं । 'किं तमत्थि जं देवीए ण साहिज्जइ' त्ति भणिऊण साहिओ सयलो धाउव्वाइय - वृत्तंतोत् ।
ता
I
7
(३१३) भणियं च कुवलयमालाए 'देव, सव्व - कला - पत्तट्ठा किल अहं, ए गुरुणो समाइसंता, इमं पुण णरिंद - कलं ण - याणिमो । ता कीस ममं ण होसि 9 तुमं उवज्झाओ' त्ति । कुमारेण भणियं 'सुंदरि, कीस उण सयल-कला-कलावपत्तट्ठाए वि होऊण एयं ण सिक्खियं' ति । तीए भणियं 'अज्जउत्त, किर एत्थ 11 णत्थि फलं, वादो चेय केवलं । कुमारेण भणियं 'मा एवं भणह । अवि य । अवि चलइ मेरु-चूला सुर- सरिया अवि वहेज्ज विवरीया ।
13 ण य होज्ज किंचि अलियं जं जोणी - पाहुडे रइयं ।।'
तीए भणियं 'जइ णाह, एवं ता कीस एए धाउव्वाइणो णिरत्थयं परिब्भमंता 15 दीसंति' । कुमारेण भणियं । 'अत्थि णिरत्थया णरिंदा जे सत्त-परिहीणा सोयपरिवज्जिया अबंभयारिणो तहाभिभूया लुद्धा मित्त-वंचणपरा कयग्घा अदेव17 सरणा मंत-वज्जिय-देहा असहाया अयाणुया अणुच्छाहिणो गुरु- णिंदया असद्दहमाणा अलसायंति अवि ।
19 जे एरिसा गरिंदा आगमम- सत्तेहिँ वंचिया दूरं ।
रंक व्व चीर - वसणा भमंति भिक्खं खल-णरिंदा ||
21 जे उण विवेगिणो उच्छाहिणो बंभयारिणो जिइंदिया अलोलुया अगव्विया अलुद्धा महत्था दाण-वसणिणो मित्त- वच्छला गुरु-भत्ता देव-पूयया अभिउत्ता
1) Pom. य before चिंतिउं, P कण्ण for कत्थ. 2) P कत्थ वि जुवइ. 3) J किण्ण P किण्णु एत त्ति, J चिंतयंतीय, P तह for तओ, J सहरिसाय. 4) P जइ कहणीयं ण होत्ति ता. 5) P किमेत्थ for किं तमत्थि. 6) J सयलधा०, JP धाउव्वातिय. 7 ) P दिव्व for देव, J एतं, Pom. एयं. 10) JP पत्तट्ठा य वि, P for एयं, J तीअ. 11) Pom. णत्थि फलं, J वातो for वादो, P केवलो णत्थि फलं । कुमारेण, J भण for भणह. 12 ) P मूरुचूला, P अवि हवेज्ज. 14) J तीय, P धाउव्वाइणा, J णीरत्थयं, P परिभमंता. 15) P जे स परिवज्जिया, 16) J तहाभिभूता लद्धा मित्तवथेण परा, JP यदेव for अदेव. 17 ) P सन्नि for मंत. 18) अलसत्ति । अवि य. 19) P जे पुरिसा णतरिदा. 20) P रंकवच्चीर, P तिक्खं for भिक्खं. 21) Pom. उच्छाहिणो बभयारिणो J जितिंदिया, Jom. अलोलुया. 22 ) J अणुद्धा, P दाणवणवससिणो, J वच्छलो.