________________
१८०
(४००) 1 कुणसु य मज्झ पसायं ता विण्णत्तिं णिसामेसु ।।
णयणे अज्ज कयत्थे मण्णे कण्णे वि अज्ज मह जाए । 3 एवं पि पक्ख-जुवलं अज्ज कयत्थं ति मण्णामि ।।
अज्ज तुमे हं जाओ अज्ज य मण्णामि सफलयं जीयं । 5 गरुडा अवि अज्ज अहं अप्पाणं गरुयमं मण्णे ।।'
भणियं च तेण जुण्ण-पक्खिणा । 7 ‘किं अज्ज जोग-रजं णिक्खित्तं अज्ज तुज्झ खगवइणा ।
किं पुत्त पुत्त-लाहो पत्तं वा अक्खय-णिहाणं ।।' 9 तेण भणिणं ।
'को ताय रज-लाभे तोसो को वा धण-पुत्त-विहव-लाभेहिं । 11 तं अज्ज मए लद्धं कत्तो खग-राइणो होज्ज ।। ___जुण्ण-पक्खिणा भणियं । 13 'दे पुत्त साह सव्वं दिटुं व सुयं व अज्ज अणुभूयं ।
किं व तए संपत्तं कीस व हो हरिसिओ तं सि ।।' 15 तेण भणियं । 'णिसुणेसु, अज्ज अहं तुम्हाण सयासाओ उप्पइओ गयणयलं
किंचि आहारं अण्णेसिउं बद्ध-लक्खो धरणियले परिभमामि जाव दिटुं मए 17 एक्कम्मि पएसे पायार-परिययं महाजण-समूहं । तत्थ य उप्पयंति देवा, णिवयंति
विजाहरा, परिसक्कति मण्या, गायति किंणरा, णच्चंति अच्छरा, वग्गति वंतरा, 19 थुणंति सुरवरा, जुज्झति असुर-मल्ल त्ति । तं च दद्दूण जाओ ममं हियए वियप्पो
'अहो, किं पुण इम' ति । 'दे पेच्छामि' त्ति चिंतयंतो उवइओ गयणयलाओ 21 जाव पेच्छामि अण्णे वि बहुए पक्खिणो एक्कम्मि पायारंतरम्मि । तओ हं ताणं
मज्झ-गओ पेच्छामि कोमल-किसलय-सिलिसिलेंत-वियसमाण-णव-कुसुम___1) P वा for ता. 2) Jom. मण्णे, J अज्जमेव सह, P अज्जे. 3) P एतं जुअलं, P adds अ before कयत्थं. 4) J सफलं, P जायं ।. 5) P गरुडा य वि [गरुडाण वि]. 8) J पुत्तलाभो P पुत्तणाहो. 10) P लाभो, P विहवलोभेहिं । जज्ज मए. 11) P कत्ता. 12) P om. जुण्णपक्खिणा भणियं. 13) P साह व्वं, Jom. अज्ज, J अणुभूतं. 14) P हरिसिउं. 16) J अण्णेसितुं, P धरणियलं. 17) P पएसो, P देवा नियवंति. 18) J किण्णरा P किन्नरा. 19) P जुजंति, J हिअय. 21) P ताव for जाव, P पायातमि, J ततो, P om. हं. 22) P पेच्छाओ, J सिलिसिणेत.