________________
(३७६)
१३९ । पूरमाण-मणोरहो पडिणियत्त-पणइयणो एस संपयं समवसरण-पढम-पागार
गोउर-दारे वट्टइ' त्ति भणमाणस्स चेय समागओ त्ति । पयाहिणं च काउं 3 भणियं तेण भगवं, अवि य,
मा अच्छसु वीसत्थं कुणसु पसायं करेसु मज्झ दयं । 5 संसारोयहि-तरणे पव्वजा-जाणवत्तेण ।। ___ एवं च भणिए पव्वाविओ सपरियणो मया कामगइंदो, पुच्छिओ य ‘भगवं, 7 कत्थ ते पंच जणा वटुंति' । भगवया भणियं ‘एक्को परं देवो, सो वि अप्पाऊ,
सेसा उण मणुय-लोए । दाविओ य भगवया मणिरह-कुमारो महरिसी । अवि य । 9 एसो सो माणभडो तम्मि भवे तं च मोहदत्तो त्ति ।
एसो उ पउमसारो बिइय-भवे पउमकेसरो तं सि ।। । एसो कुवलयचंदो पुहईसारो इमस्स तं पुत्तो ।
वेरुलियाभो एसो वेरुलियंगो तुम देवो ।। 13 मणिरहकुमार एसो कामगइंदो पुणो तुमं एत्थ ।
___ भव-परिवाडी-हेउं एएण भवेण सिज्झिहिइ ।। 15 त्ति आदिसतो समुट्ठिओ भव्व-कुमुद मियंको भगवं ति । एवं च भगवं तिहुयण___ घरोदरेक-पदीव-सरिसो विहरमाणो अण्णम्मि दियहे संपत्तो कायंदीए 17 महाणयरीए बाहिरुज्जाणे । तत्थ वि तक्खणं चेय विरइओ देवेहिं समवसरण
विहि-वित्थरो । णिसण्णो भगवं सीहासणे । साहिओ जीव-पयत्थ-वित्थरो, 19 संघिओ य जीव-सहावो, उप्फालिओ कम्मासव-विसेसो, वज्जरिओ जीवस्स
बंध-भावो, सिट्ठो पुण्ण-पाव-विहाओ, सूइओ सव्व-संवरप्पओगो, 21 णिदरिसिओ णिज्जरा-पयारो, पयंसिओ सयल-कम्म-महापंजर-मुसुमूरणेण
मोक्खो त्ति ।
_1) P पूरमाणारहो, J पणईअणो, J पायारगोउरद्दारे. 2) P काऊण for काउं. 7) P परे for परं. 8) J उ for उण, P om. य after दाविओ, J कुमारमहारिसी. 9) J माणहडो. 10) JP बितियभवे, P adds त before पउम. 12) P वेरुलियभो तुम. 13) P कुमारो, P om. पुणो, P adds पुण before एत्थ. 14) P परिवाडीए हंतुं, J हेतुं एतेण, J सिज्झिहहि त्ति P सिज्झिहि त्ति. 15) J अइटुंतो, J adds भगवं after आदिसंतो, P कुमुय. 16) J घरोअरेक्क, P विरमाणो. 18) P सूइया. 20) J प्पयोगो णिद्दरिसिओ. 21) P णिज्जारापायारो पसांसिओ, J सयलमहापावपंजर.