________________
( ३७०)
1 कीडो व्व संचरंतो किमि व्व कुंथू - पिवीलिया - सरिसो । मुत्ताहल - छिड्डुं पिव दइए कह कह विदिट्ठो हं ।
3 तओ जाणामि पिए, तेहिं अहं कोउय - रहस- णिब्भरेहिं पुलइओ । भणियं च अवरोप्परं । ‘वयंस, पेच्छ पेच्छ, केरिसं किंपि माणुस - पलावं माणुसायारं च 5 कीडयं ।' दुइएण भणियं । 'सच्चं सच्चं केरिसं जीव - विसेसं । अहो अच्छरीयं सयलं माणुसायारं माणुस-पलावणं च । ता किं पुण इमं होज्ज ।' पढमेण भणियं 7 'अहो मए णायं इमं' । दुइएण 'वयंस, किं' । तेण भणियं । अवि य । ‘वण-सावयस्स लीवं छाउव्वायं सुदुक्खियं दीणं ।
9 माऊए विप्पणट्ठे उब्भंत - मणेरयं भमइ ।। '
१३१
दुइएण भणियं ‘वयंस, कत्तो एरिसाई एत्थ वणाई जत्थ एरिसाई वण-सावयाई ।। उप्पज्जंति ।'
'सर - खेव- मेत्त- गामं गामंगण-संचरंत- - जण - णिवहं । जण-णिवह-पूरमाणं अवर - विदेहं वयंस इमं ।।'
13
इमं च सोऊण दइए मए चिंतियं । 'अहो, अवरविदेहो एस, सुंदरं इमं पि दिट्ठ 15 होहि' त्ति चिंतयंतस्स भणियं पुणो एक्केण दारएण 'वयंस, जइ एस वणसावओ ता केण एसो कडय - कंठयादीहिं मंडिओ होज्ज' त्ति । तेण भणियं 17 'वयंस, एसो माणुसणं हेलिओ दीविय - मइ व्व मणुएहिं मंडिओ' त्ति । अण्णेण
भणियं 'सव्वहा किं वियारेण । इमं च गेण्हिऊण सयल-सुरासुर- -वंदिज्जमाण19 चलणारविंदस्स सयल - संसार-सहाव - जीवादि-पदत्थ- परिणाम - वियाणयस्स भगवंत-सीमंधर-सामि-तित्थयरस्स समवसरणं वच्चामो । तत्थ इमं दद्दूण सयं 21 चेय उप्पण्ण-कोउओ को वि भगवंतं पुच्छिहिइ जहा 'को एस माणुसागिई सावय-विसेसो ' त्ति भणतेहिं दइए, चडओ विव गहिओ हं करयलेणं, पत्थिया
1) P व्व कंथू, P पुरिसो for सरिसो. 2 ) Pom. one कह. 3) P जाणामि पए, J om. अहं, P रहसपूरेहिं पुलइय ।. 4) Pom. one पेच्छ. Pom. किं after केरिसं. 5) Pom. कीडयं, Pom. one सच्चं, P अच्छरियं. 6) Pom. (after सयलं माणुसा) यारं माणुसपलावणं etc. to भणियं । अवि य, J पलाविणं. 9) P विप्पणयं. 10) P दइएण for दुइएण, J repeats एरिसाई before एत्थ. 13) P om. जणणिवह. 14) P दईए, Pom. अहो, P विदेहे . 15) P होहिति त्ति, Pinter पुणो & एक्केण. 16) J कंठयाहीहिं. 17) J एस for एसो, P हेलिओ घाडेरव होहिति त्ति I. 18) P om. च, P बंदणिज्जमाण. 19) P जीवाइपयत्थ, J विआणायस्स. 20) P भगवयातो सीमंधरसामिं वित्थयरस्स. 21 ) P चेव, Pom. उप्पण्णकोउओ, Jom. को वि, J पुच्छीही P पुच्छिहि त्ति, J माणसगिती सावतविसेसो, P माणुसागिति 22) Pom. चडओ, P विय, J करेणं P कारयलेणं.