________________
(३६९)
१२९ 1 भणियं इमिणा विजाहरेण जहा ण जुजइ पुरिसस्स महिलत्थे अत्ताणं
परिच्चइउं । ता णिंदियं इमं ण मए कायव्वं ति । दे इमाए सच्छच्छ-खीर3 वारि-परिपुण्णाए विसट्टमाणेदीवर-णयणाए धवल-मुणाल-वलमाण-वलय
रेहिराए वियसिय-सरस-सयवत्त-वयणाए तरल-जल-तरंग-रंगत-भग-भगुर5 मज्झाए वियड-कणय-तड-णियंब-वेढाए वावी-कामिणीए अवयरिऊण इमाणं
जलंजली देमि त्ति चितिऊण दइए, जाणामि अवइण्णो तं वाविं णिबुड्डो अहं, 7 खणेण उव्वुड्डो ह उम्मिल्लिय-णयण-जुवलो पेच्छामि गयणगण-वलग्गे तरुयरे
महापमाणाओ ओसहीओ गिरिवर-सरिसे वसहे महल्लाइं गोहणाई ऊसिय-देहे 9 तुरंगमे पंच-धणु-सय-पमाणे पुरिसे महादेहे पक्खिणो णाणाविह-समिद्ध
सफल-ओसहि-सणाहं धरणि-मण्डलं ति । अवि य । ।। इय तं पेच्छामि अहं अदिठ्ठउव्वं अउव्व-दट्ठव्वं ।
__ गाम-पुर-णगर-खेडय-मडंब-गोटुंगणाइण्णं ।। 13 तं च तारिसं सव्वं पि महप्पमाणं दटूण जाओ मह मणे संकप्पो । 'अहो, किं
पुण एयं । अवि य । 15 किं होज्ज इमो सग्गो किं व विदेहो णणुत्तरा-कुरवो ।
की विज्जाहार-लोओ किं वा जम्मतरं होज्ज ।। 17 सव्वहा जं होउ तं होउ त्ति । अम्हं दीवं ताव ण होइ, जेण तत्थ सत्त
हत्थप्पमाणा पुरिसा । एत्थं पुण पंच-धणु-सयप्पमाणा गयणंगण-पत्त व्व 19 लक्खिजति । ण य इमे रक्खसा देवा वा संभावियंति, जेण सव्वं चिय महल्ल
पमाणं इमं । अण्णं च विविह-कुसुमामोओ रुणरुणेत-महु-मत्त-मुइय21 महप्पमाण-भमर-गणा य तरुयरा । ता सव्वहा अण्णं किं पि इमं होहिइ' त्ति
चिंतिऊण उत्तिण्णो वावि-जलाओ जाव दइए, पेच्छामि तं वाविं । अवि य । ____1) P महिणाजत्थे, J अत्ताणयं. 2) P प्रिंदिउं, P कायव्वो त्ति । दो इमाए, J खीरोअवारि. 3) P वारिपुन्नाए, P om. विसट्टमाणेदीवरणयणाए, P om. वलमाण. 4) P सरससयवणाए Jadds भ before तरंग, Jom. रगतभंग, J भगुरंगुरमज्झाए, P भगु for भंगुर. 5) P तडंवियंब, P अवतरिऊण. 6) J जलंजलिं P जलंतजली, P अवइण्णा तं वावीओ णिउडोहं खणेण उव्वेड्डोह. 7) J णिउड्डो, J om. हं, J उव्वुडो अहं, P जुयलो, J adds य before पेच्छामि, J तरुवरे. 8) P महप्पमाणाओ, P अउव्वे for गिरिवरसरिसे, P महल्लाई मोहणाई, J देहतुरंगमे. 9) J सतप्पमाणे, P पमाणपुरिसे, J पक्खिणो णविहसमिद्धं सफलोसहि. 10) P सफला. 12) J गामणगरखेडकव्वडगोट्ठगणणयरसोहिल्लं ।।. 15) P मो for इमो, P किं व देहाण, Jom. ण after विदेहो. 18) J om. पंचधणुसयप्पमाणा, P गयणंगणं पत्ता । अन्नं च विविह. 20) J कुसुमामोओ रुट्टतमहु. 21) J होहिति चिंति.