________________
१२७
(३६८) 1 पिव माया-रमणं पिव पडिहायइ त्ति । तह वि मए भणियं
'अव्वो ण-याणिमो च्चिय किं करणिजं ति एत्थ अम्हेहिं । 3 तुब्भे च्चिय तं जाणहु इमस्स कालस्स जं जोग्गं ।।'
जाव य एस एत्तिओ उल्लावो ताव य, 5 अरुण-कर-भासुरंगो दस-दिस-णासंत-तम-महामहिसो । ____णहयल-वणम्मि दइए सूर-मइंदो किलोइण्णो ।। 7 तं च दद्दूण पणट्ठ-तम-वंद दिणयरं भणियं ताहिं बालियाहिं ‘रायउत्त, पभाया
रयणी, उग्गओ कमलिणी-रहंगणा-पिय-पणइणी-पसंग-संसग्ग-पत्तट्ठो सूरो, 9 ता जं करेयव्वं तं करेमो' त्ति । मए भणियं 'किमेत्थ करणीयं ।' ताहिं भणियं
'अग्गि-सक्कारो' त्ति । मए भणियं । ‘एवं होउ' त्ति भणिए आहरियाई चंदण11 लवंग-सुरदारु-कप्पूर-रुक्खागुरु-सुक्खाई दारुयाई । रइया य महाचिती । ___ पक्खित्ता य सा महागइंद-दंत-घडिय व्व वाउल्लिया विजाहर-बालिया । दिण्णो 13 य अभिणवुग्गय-दिणयर-कर-पुंज-पिंजरो जलणो । डज्झिउं च समाढत्ता
जलण-जालावली-करालिज्जंतावयवा सा बालिय त्ति । तओ तं च दद्दूण ‘हा 15 पियसहि' त्ति भणंतीओ मोहमुवगयाओ बालियाओ । अहं पि ताओ
समासासिउं पयत्तो । समासत्थाओ य विलविउं पयत्ताओ । अवि य । 17 हा पियसहि हा बाले हा मुद्धे हा वयंसि हा सोम्मे ।
हा बिंदुमई सुहए हा पिउणो वल्लहे तं सि ।। 19 तुज्झ ण जुज्जइ एय अम्हे मोत्तूण ज गया एक्का ।
अम्हेहि विणा एक्का कत्थ व तं पवसिया भद्दे । 21 वच्चामो कस्स घरं अहव गया णाम किं व पेच्छामो ।
किं उत्तरं च दाहं बिंदुमई कत्थ पुच्छाए ।।
1) Jom. मायारमणं पिव, P पि for पिव, J पडिहायदि त्ति. 2) P om. अव्वो ण-याणिमो etc. ताहिं बालियाहिं. 3) J कालस्स जो जग. 9) P तो for ता, P किमत्थ. 10) J झाहविझाई, P आहारयाई for आहरियाई (emended). 11) J कप्परुक्खागुरु, P रुक्खागभासुक्काइ दारुयाई, P महा चिंता ।. 12) J बाहुल्लिआ, Jom. विजाहर बालिया. 13) P अहिणवुग्गय, P om. च. 14) P जलणजावली, P om. तं च. 15) J om. बालियाओ. 16) P समासत्थिओ, P विलंबिउं. 17) P हा सोमे ।. 18) P बिंदुमती. 20) J आसि for भद्दे. 21) P adds व before घरं, P णामं च पेच्छामो. 22) J किमुत्तरं P किं वुत्तरं, P बिंदुमइं.