________________
१२०
(३६४) 1 णिसामिऊण अम्हे अवइण्णाओ संपयं 'देव, तुहायत्तं पियसहीए जीवियं' ति ।
तओ कामगइंदेण चिंतियं 'अहो, अइगरुया कामावत्था वराईए' । भणियं च 3 मए जहा ‘अवस्सं कजं तुम्हाणं कायव्वं' ति । चिंतयंतेण भणियं ‘ता संपयं
भणह को एत्थ उवाओ, जेण ए पिय-सही जीएज'। ताहिं भणियं । अवि य । 5 ‘एक्को परं उवाओ काम-करेणए संदरं होज ।
कामगइंद-करालिहण-फरिस-सुह-संगमोवाओ ।। 7 ता मा विलंबसु, उट्टेसु संपयं जइ कह वि जीयंतिं पेच्छसि पियसहिं । __अवि य । 9 तुज्झाणुराय-हुयवह-जाला-हेलाहिँ सा विलुटुंगी ।
एत्तिय-मेत्तं वेलं मुद्धा जइ दुक्करं जियइ ।।' 11 (३६४) कामगइंदेण भणियं 'जइ अवस्सं गंतव्वं ता साहेमि इमीए
महादेवीए' । तओ ताहिं भणियं ‘एरिसो तुमं राया सव्व-णीइ-कुसलो लोयं 13 पालेसि जेण महिलाण रहस्सं साहसि । किं ण सुओ ते जणम्मि एसो तंतक्खणे ___य सिलोओ । अवि य । 15 'नीयमानः सुपर्णेन नागः पुण्डरिकोऽब्रवीत् ।
यः स्त्रीणां गुह्यमाख्याति तदन्तं तस्य जीवितम् ।।' 17 ता मा साहसु णारीणं रहस्सं' ति । तेण भणियं ‘सच्चमिणं, किंतु अत्थेत्थ
कारणं, कहिं पि कारणंतरे तहा-तुट्टेण मए वरो इमीए दिण्णो जहा ‘जं किंचि 19 सुविणं पि तं मम साहेयव्वं । मए ‘तह' त्ति पडिवण्णं । ता एस महंतो वुत्तंतो ।
विज्जाहर-लोय-गमणं अवस्सं एस साहेयव्वो' त्ति । ताहिं भणियं ‘जइ एवं 21 ता साहसु, किंतु अवस्सं गंतव्वं' ति । पडिबोहिया महादेवी । तीए साहियं सयलं वुत्ततं । ‘ता दइए, संपयं वच्चामि अहं तत्थ' । तीए भणियं ‘जारिसं
2) P वरातीए. 3) J जहावस्सं, P तेण for चिंतयंतेण. 4) P पियसहीए, J जीएज्जा. 6) P कामगइंदक्खफल्लिहणफरिस. 7) P जीयंती, P पेच्छसि पेयसही. 9) P विलुटुंती. 12) Jणीति P निती. 13) J किण्ण P तेन for किं ण, J तक्खाण य Preoeded on the margin by पंचतं (in a later hand). 15) P नीयमानो सुवर्णेन राजा नागाधिपो ब्रवीत्, J सुपर्णेन. 16) J तदंतं जीवितमिति. 18) P adds मि after कारणं, Jom. कहिं पि, P कारणे for कारणंतरे, Jom. तहा, P दिण्णो तहा जं किं पि सुविणं मि तं. 21) J तीय. 22) J inter साहियं & सयलं, P तावइए, J
तीय,