________________
११६
(३६२)
1 (३६२) ताहिं भणियं । ‘जइ एवं ता सुणसु । __ अत्थि इओ उत्तर-दिसा-भाए सव्व-रयण-णिम्मिओ पज्झरंत-कंचण3 धाऊ-रसा पिंजर-कडएक्क-देसो दरि-मुह-रममाण-विज्जाहर-मिहुण-सुंदरो
वजिंदणील-मरगय-भूसिय-कडओ सिद्ध-भवणोवरि-विइण्ण-धवल-धयवड5 रेहिरो णाणा-विह-पज्जलंत-दित्तोसही-सय-मंडिओ वेयड्ढो णाम पव्वय-वरो ।
तत्थ य दोण्णि सेढीओ, उत्तर-सेढी दाहिण-सेढी य । तत्थ विज्जाहराणं 7 णिवासो । तत्थ रायउत्त, उत्तर-सेढीए सुंदराणंदमंदिरं णाम णयरं । तं च कुमार,
बहु-मंदिर-सुंदरं बहु-पुरिस-सेवियं बहु-महिलायण-मणहरं बहु-रयण-रेहिर 9 बहु-जलासय-परिगयं बहु-कुसुमिओववणं, किं बहुणा, बहु-वयण
वण्णणिज-सरूवं । तत्थ य राया पुहइसुंदरो णाम, सो य बहु-वण्णणिज्जो । ।। तस्स य महिला महादेवी मेहला णाम । तीय धूया समुप्पण्णा, तीए णामं
बिंदुमती । सा उण चउरा महरा दक्खा दक्खिण्णा दयालू रूविणी सोहग्गंत13 विण्णाण-णाणा-कला-कोसलेणं सव्वहा असरिसा पुहईए महिलायणेण बहु
वास-कोडि-जीवणेहिं पि पंडिय-पढिय-पुरिसेहिं अलद्ध-गुण-समुद्द-पार त्ति । 15 ता कुमार, किं बहुणा जंपिएणं, सा य पुरिसद्देसिणी जाया, रूव-विहव
विलास-पोरुस-माहप्प-जुत्ते वि णेच्छइ विजाहर-बालए । पुणो जोव्वण-वंस 17 च वट्टमाणी गुरु-जणेण भणिया । अहो गेण्हसु सयंवर भत्तारं कं पि जं पावसि'
त्ति भणिया भमिउं समाढत्ता । तत्थेक्कम्मि दियहे तीए भणियं ‘हला वयंसीओ, 19 एहि, दाहिण-सेढी-दाहिण-संसिए उववणाभोए परिभमामो' त्ति । अम्हे वि
एवं होउ' त्ति भणंतीओ समुप्पइयाओ धोय-खग्ग-णिम्मलं गयणयलं, 21 अवइण्णाओ य एक्कम्मि गिरि-वर-कुहर-काणणंतरम्मि । तत्थ रममाणीहिं ___णिसुयं एक्कं किण्णर-मिहणयं गायंत । तं च णिसामिऊण दिण्णं सविसेसं कण्ण
____2) J सव्वरयदमणिचित्तो, J धातूरसा P धाओ रसो. 3) P हरि for दरि. 4) P वजंदनील, J भूसियकडगु, J पिइण्ण for विइण्ण. 5) P दित्तोसहि, J सम for सय. 7) P राय for रायउत्त. 8) P महियणमणहरं. 9) J कुसुमिउववयणं, J repeats बहु. 10) P वन्नणिज्ज, J पुहईसुंदरो, J बहुदिअहवण्णणिजो. 11) P महिला for मेहला, J धूता. 12) P om. दक्खिण्णा, J सोहग्गरण्णविण्णाण. 13) P om. णाणा, P om. सव्वहा, J असरिस, P पुहतीए. 14) P पढिय, P समुदं. 16) P माप्प for माहप्प, P बालाए. 17) P om. च, P गुरुयणेण, J भणिअं P भणिय for भणिया, P भत्ताई । किं पि. 18) J भणिउं for भमिउं, P तत्थेकंमि. 19) P om. एहि दाहिणसेढी, P adds च before उववणा. 20) P गयणयत्तं. 21) P रममाणाहिं.