________________
(३६० )
१९३
I
1 तेण 'सुंदर होइ, जइ एसा कुमारी पाविज्जइ' त्ति । पुणो मंतीहिं भणियं । 'देव, णियय-रूवं चित्तवडए लिहावेसु, तेणेय चित्तयरएण पुणो तं चेय पेसेसु तत्थ 3 जेण राय-धूया तं दद्दूण सयं चेय तं वरेहिइ' त्ति भणिए मंतीहिं तं चेय णिवियं । लिहिओ कामगइंदो । णिग्गओ चित्तयर - दारओ, संपत्तो उज्जयणीए, 5 दंसिओ राय-दुहियाए, अभिरुइओ हिययस्स । साहियं रण्णो अवंतिस्स जहा ‘अभिरुइओ इमीए पुरिसद्देसिणीए रायधूयाए कामगइंदो णाम रायउत्तो' । इमं 7 च सोऊण अवंतिणा ‘अहो, सुंदरं जायं जं कत्थ वि चित्तस्स अभिरुई जाया ।' दिण्णा तस्स । जायं वद्धावणयं । 'एहि परिणेसु' त्ति संदिट्ठो पयट्टो कामगइंदो तं परिणेउं समं महादेवीए बद्ध-खंधावारेण य । इओ णाइदूरे समावासिओ । ताव य अत्थं गओ बहु-जण - समूहक्क - लोयणं सूरो । तओ राईए कय-कायव्व11 वावारो खंधावार-जणो बहुओ पसुत्तो, को वि जामइल्लो, को वि किं पि गायइ, अण्णो अण्णं किं पि कुणइ त्ति । एवं च राईए दुइए जामे पत्तो राया पलं 13 समं महादेवीए जाव विरुद्धो केण वि अउव्व-कोमल-करयल-फरिसेणं, चिंतिउं
9
T
च पयत्तो । ‘अहो, एरिसो मए फरिसो ण अणुहूय पुव्वोत्ति । सव्वहा ण य 15 कोइ इमं सामण्णं माणुस - फरिसं' ति चिंतयंतेण विहडियाइं णिययलोयणेंदीवराई जाव पेच्छइ दुवे कुमारीओ पुरओ ठियाओ ।
(३६०) केरिसाओ पुण ताओ । अवि य । एक्का रणंत-णेउर-णच्चिर-चलणग्ग- रेहिर-पयारा | अण्णा णिहित्त- जावय-रस-राय- -मिलंत-कंतिल्ला ।। एक्का कोमल-कयली-थंभोरुरु-जुएण जियइ तेलोक्कं । 21 अण्णा करि-कर-मासल - लायण्णप्पीण - जंघिल्ला | एक्का नियंब - गरुई रणंत - रसणा मणं वियारेइ ।
17
19
2) P णियरूवं, P चित्तपडए, P लेहाविय तेणय चित्तयरेण पुणो. 3) P adds तं after जेण, J वरेहित्ति, P वरेहिति, P चेय नियरूवं गहिओ कामगइंदो. 4) J चित्तयरओ, P उज्जेणीए. 5) P साहिउं. 6) J अहिरुइओ P अभिरूविओं, J रायधूताए. 7) P कत्थइ चित्तत्तस्स अभिरुती. 8) P कामगयंदो. 9) P बधकंधावारो णीहरिओ णाइदूरे, J इतो. 10) P रातीए. 11 ) J पउउ for बहुओ. 12 ) P अन्नं पि, P एवं रातीए, J सुत्तो for पसुत्तो. 13) J विबुद्धो, J प्फरिसेणं. 14) P फरिसो अणुभूय, J om. य. 15) P adds किं पि before इमं, J माणुसहरिसं. 16 ) P लोवणिंदीवराई, P पुरट्ठियाओ. 17) J om. केरिसाओ पुण ताओ. 19) P कुंतिल्ला. 20) P जुयेण, J जिणेइ for जियइ. 21 ) P मंसललायन्नापीण, J ०प्पील. 22 ) J गरुइ, P मयं for मणं.