________________
१०२
(३५४) 1 एवं च भो मणिरह-कुमार, संबोहिया सा मए सुंदरी घरं गया । कओ वणिएण
महूसवो । पयट्टो य णयरे वाओ ‘अहो कुमारेण पडिबोहिया एस' त्ति । ता भो 3 भो मणिरह-कुमार, जो सुंदरि-जीवो सो तम्मि काले लद्ध-सम्मत्त-बीओ __मरिऊण माणभडो जाओ, पुणो य पउमसारो, पुणो कुवलयचंदो, पुणो 5 वेरुलियप्पभो, पुणो एस मणिरह-कुमारो त्ति । जो उण सो वणियउत्त-जीवो
सो इमं संसारं भमिऊण एस वणे वणमई जाओ त्ति । तुमं च दद्रूण कहं कहं 7 पि जहा-णाणेण तुह उवरिं पुव्व-जाई-णेहो जाओ' त्ति ___(३५४) एवं च भगवया सयल-जय-जंतु-जम्म-मरणासेस-वुत्तंत9 सक्खिणा साहिए विण्णत्तं मणिरह-कुमारेण । 'भगवं, एवं णिमं, ता ण कज ___मह इमिणा भव-सय-रहट्ट-घडी-सरिसेणं जम्म-जरा-मरण-णिरंतरेण संसार11 वासेणं ति । देसु मे सिव-सुह-सुहयं पव्वजा-महारयणं' ति भणमाणेण कयं ___पंच-मुट्ठियं लोयं । दिक्खिओ भगवया मणिरह-कुमारो त्ति । एयम्मि अवसरे 13 पुच्छियं भगवया गोयम-गणहरेणं ‘भगवं, संसारि-जीव-मज्झे को जीवो
दुक्खिओ' त्ति । भगवया भणियं 'गोयम, सम्मादिट्ठी जीवो अविरओ य णिच्चं 15 दुक्खिओ भणिओ' । गोयमेण भणियं भगवं, केण उण कज्जेण' ति । भगवया
भणियं । 17 'जो होइ सम्मदिट्ठी जाणइ णर-तिरिय-मणुय-वियणाओ।
पेच्छइ पुरओ भीमं संसार-भयं च भावेइ ।। 19 ण य कुणइ विरइ-भावं संसार-विमोक्खणं खणं पि णरो ।
अणुहवइ णरय-दुक्खं अणुदिण-वडत-संतावो ।। 21 एएण कारणेणं अविरयओ सम्मदिट्ठि-जीवो उ ।
सो दुक्खियाण दुहिओ गोयम अह भण्णइ जयम्मि ।। ___1) P om. च भो, P om. य. 2) J ततो for वाओ. 3) J °कुमारा जो सुंदरीजीओ, P adds सो before सुंदरि०. 4) J पउमप्पभो for पउमसारो, P कुवलचंदो. 5) P मणिरकुमारो, J वणियउत्तो P वणिउत्त. 6) P om. इम, P मयी for वणमई. 7) P जहाणेण, P जाती. 8) P यंम for जम्म. 9) P सक्खिणो, P मिमं for णिमं. 10) J भवसयरहट्टघडो P भवसायरअरहट्टघडी, P मरणे. 11) P मि for मे, P सिवसुहयं. 13) J adds पुण before पुच्छियं, Jom. गोयम, P गणहरिणा, P संसारे जीवाण मज्झे जीवो. 14) P गोयम संगमद्धिट्ठी अविरओ निच्चं, J अविरतो. 15) J उ for उण. 17) P सम्मद्दिट्टी, P वियणातो. 18) J भावेति. 19) J कुणति विरति. 20) P सइतावो for संतावो. 21) J एतेण, J अविरतओ P अविरओ, P संमद्दिट्ठी जो जीवो ।, J तु for उ. 22) J गोतम, P जगमि ।।..