________________
(६५)
1 इय पेच्छइ सो सीह कराल-वयणं सहाव-भीसणयं ।
तह वि पसंत-मुह-मणं रिसिणो चलण-प्पहावेण ।। 3 (६५) तओ तं च दद्रूण चिंतियं रायउत्तेण । अहो
धम्मो अत्थो कामो इमिणा रूवेण किं च होज्जाउ । 5 अहवा तिण्ह वि सारं लोयाण इमं समुद्धरियं ।।
ता जारिसं पुण लक्खेमि एयं तं जं भणियं केणइ देव्वेण जहा । 7 गंतव्वं ते अज वि गाउय-मेत्तं च दक्खिण-दिसाए ।
तत्थ तए दट्ठव्वं अदिट्ठ-पुव्वं व तं किं पि ।। 9 एत्थ य एस को वि महरिसी, दोण्ह वि णरिंद-मइंदाणं मज्झट्ठिओ तव-तेएण ___ दिप्पमाणो साहतो विय अत्तणो मुर्णिदत्तणं दीसइ । सुव्वइ य सत्थेसु जहा किर 11 देवा महारिसिणो य दिव्व-णाणिणो होति । ता इमं सयल-तेलोक्क-वंदिय
वंदणिजं वंदिय-चलण-जुवलं गंतूण पुच्छिमो अत्तणो अस्सावहरणं । केणारं 13 अवहरिओ, केण वा कारणेणं, को वा एस तुरंगमो त्ति चिंतयंतो संपत्तो पिहुल
सिलावट्ट-संठियस्स महामुणिणो सयासं । आयरिओ य सजल-जलय-गंभीर15 सद्द-संका-उड्डेड-तंडविय-सिहंडिणा धीर-महुरेणं सरेणं साहुणा ‘भो भो ससि
वंस-मुहयंद-तिलय कुमार-कुवलयचंद, सागयं तुह, आगच्छसु' त्ति । तओ 17 णाम-गोत्त-कित्तण-संभाविय-णाणाइसएण रोमंच-कंचुव्वहण-रेहिरंगेण
विणय-पणएण पणमियं णेण सयल-संसार-सहाव-मुणिणो महामुणिणो 19 चलण-जुयलयं ति । भगवया वि सयल-भव-भय-हारिणा सिद्धि-सुह-कारिणा
लंभिओ धम्मलाह-महारयणेणं ति । तेण वि दिव्व-पुरिसेण पसारिओ ससंभमं 21 सुर-पायव-किसलय-कोमलो माणिक्क-कडयाभरण-रेहिरो दाहिणो करयलो । ___ तओ राय-सुएणावि पसारिय-भुय-करयलेण गहियं से ससंभमं करयलं, ईसि ___2) P पसरंतमणहरं रिसिणा, P प्पभावेण. 4) J किंच होजाओ P किंचि होजाणु. 5) P तिण्ण, P सारो, P द्धरिउं. 6) P एतं for एयं तं. 8) P सुहं for व तं. 9) P महारिसि, P गइंदाणं. 10) P साहेतो विअत्तणो, P om. य, P किरि. 11) P महिरिसिणा. 12) P चलणग्गजुयलं, P आसावहरणं, J केण अहं. 13) P om. त्ति, P चिंतियंतो, Jom. संपत्तो. 14) P आयासिओ, P om. य, P om. जल. 15) P उदंडतद्दविय, J सिहिण्डिणा P विहंडिणा. 16) P कुवलय for कुमार. 17) P कंचउव्वहण. 18) P विणयप्पण. 19) P जुवलयं, J सय for भय. 20) P धम्मलाभिओ for लंभिओ, P धम्मलाभ. 21) P कडयाहरण. 22) P पसारिउभय.