________________
(६३) 1 पेच्छइ य तुरय-महिसे सिंगग्गुल्लिहण-सुह-णिमीलच्छे ।
कोल-वराहे राहे अवरोप्पर-केलि-कय-हरिसे ।। 3 हरि-सरहे कीलंते पेच्छइ रण्णं-दुरेह-मज्जारे ।
अहि-मंगुसे य समयं कोसिय-काए य रुक्खग्गे ।। 5 अण्णोण्ण-विरुद्धाइँ वि इय राय-सुओ समं पलोएइ ।
वीसंभ-णिब्भर-रसे सयले वण-सावए तत्थ ।। 7 तओ एवं च एरिसं वुत्तंतं पुलोइऊण चिंतियं कुमार-कुवलयचंदेण । 'अव्वो,
किं पि विम्हावणीयं एयं ति । जेण 9 अण्णोण्ण-विरुद्धाइँ वि जाइँ पढिजति सयल-सत्थेस ।
इह ताइँ चिय रइ-संगयाइँ एयं तु अच्छरियं ।। || ता केण उण कारणेण इमं एरिसं ति । अहवा चिंतेमि ताव । हूं, होइ विरुद्धाण
वि उप्पाय-काले पेम्मं, पेम्म-परवसाण कलहो त्ति । अहवा ण होइ एसो 13 उप्पाओ, जेण सिणिद्ध-स्सरा अवरोप्परं केलि-मुइया संत-दिसिट्ठाणेस चिट्ठति,
उप्पायए पुण दित्त-सरा दित्त-ट्ठाण-ट्ठिया य अणवरयं सुइ-विरसं करयरेंति 15 सउण-सावय-गणा । एए पुण एवं ति । तेण जाणिमो ण उप्पाओ त्ति । ता
किं पुण इमं होज्जा । अहवा जाणियं मए । कोइ एत्थ महारिसी महप्पा 17 संणिहिओ परिवसइ । तस्स भगवओ उवसम-प्पभावेण विरुद्धाणं पि पेम्म
अवरोप्परं सउण-सावयाणं जायइत्ति । एवं च चिंतयंतो कुमार-कुवलयचंदो 19 जाव वच्चइ थोवंतरं ताव
अइ-णिद्ध-बहल-पत्तल-णीलुव्वेल्लंत-किसलय-सणाहं । 21 पेच्छइ कुवलयचंदो महावडं जलय-वंद्रं व ।।।
बद्ध-जडा-पब्भारं लंबत-कलाव-कुंडिया-कलियं ।
1) P तुरियमहिसो, P °ल्लेहणा. 2) P वराहराहे. 3) P कीलंतो, J दुरेय P दुरेहि. 4) P मंगुसेहि, P om. य. 5) J व for वि, P रायसुयसुयं पलो. 7) J एयं for एवं, P पुलइऊण. 8) P इमं ति । तेण for एवं etc. 10) J कह for रइ. 11) P हुं. 12) P एरिसो for एसो. 13) J जेण ण, P जेणासनिद्धः, P •ट्ठाणे महप्पा, P om. सु चिटुंति. 14) उप्पायए to एत्थ महारिसी. 17) J भगवतो. 18) J सवण for सउण, P जाय त्ति, J एवं for एवं, P विचिंतयंतो. 20) P निद्धता, P नीलवेल्लंत. 21) J चंदु व्व P चंदं व. 22) J कुलाव.