________________
५८
_1 (५९) तओ केरिसाहिं उण दिट्ठीहिं पुलइओ कुमार-कुवलयचंदो
जुवईयणेणं । 3 णिद्दय-सुरय-समागम-राई-परिजग्गणा-किलंताहिं ।
वियसंत-पाडलापाडलाहिँ काणं पि सवियारं ।। 5 दइयाणुराय-पसरिय-गंडूसासव-मएण मत्ताहिं ।
रत्तुप्पल-दल-रत्ताहिं पुलइओ काण वि विलक्खं ।। 7 पिययम-विदिण्ण-वासय-खंडण-संताव-गलिय-बाहाहिं ।
पउम-दलायंबिर-तंबिराहिँ काणं पि दीणाहिं ।। 9 साहीण-दइय-संगम-वियार-विगलंत-सामलंगीहिं ।
णीलुप्पल-मालाहिँ व ललियं विलयाण काणं पि ।। 11 ईसि-पसरंत-कोउय-मयण-रसासाय-घुम्ममाणाहिं ।
णव-वियसिय-चंदुज्जय-दल-मालाहिँ व काणं पि ।। 13 रहस-वलंतुव्वेल्लिर-धवल-विलोलाहिँ पम्हलिल्लाहिं ।
णव-वियसिय-कुंद-समप्पभाहिँ सामाण जुवईणं ।। 15 दिल्लिंदिलियाण पुणो पसरियमासण्ण-कोउहल्लाहिं ।
कसणोयय-तारय-सच्छहाहिँ ताविच्छ-सरिसाहिं ।। 17 एवं च णाणा-विह-वण्ण-कुसुम-विसेस-विणिम्मविय-मालावलीहिं व भगवं ___ अइट्ठउव्वो विव विरूव-विरूविय-रूवो ओमालिओ दिट्ठि-मालाहिं कुमारो । 19 अवि य ।
णीलुप्पल-मालियाहिँ कमल-दलेहिँ सणेहयं 21 वियसिय-सिय-कुसुमएहिँ अहिणव-पाडल-सोहयं ।
रत्तुप्पल-णिवहएहिँ तह कुंद-कुसुम-सोहयं
1) J पुण पुलइओ दिट्ठीहिं. 2) J व्यणेण । अवि य ।. 3) P परिजग्गिणा किलंतीहिं, J कोवं for काणं. 5) P मयण for मएण. 6) J कोवि व for काण वि. 7) P विइत्त, J गंडण, J खलियवासाहिं. 8) J काहिं for काणं. 9) P विलयंतसामलत्ताहि. 10) J विलयाहिं काहिं पि ।. 12) P वियलियचंदुज्जल, J काहिं for काणं. 13) P पम्हलीलाहिं. 14) J समप्पहाहिं. 15) J दिल्लिंदियाण, P पसरियमासंतु कोउयहिल्लाहिं. 16) P कसिणोअइतरेय, P तापिच्छ. 17) P अदिट्ठपुवो, P विरूववियरूवो. 20) J णिलुप्पलमालीआहिं, P विहसिय. 21) P कुमुयएहि.