________________
२३४
(१७३) । अण्णे किंकर-देवा एवं जपंति तुट्ठ-मणा ।।
भिंगार-तालियंटे अण्णे गेण्हंति चामरे विमले । 3 धवलं च आयवत्तं अवरे वर-दप्पण-विहत्था ।।
वीणा-मुइंग-हत्था वत्थालंकार-रेहिर-करा य । 5 अच्छंति अच्छर-गणा तस्साएसं पडिच्छंता ।। सव्वहा,
अह पेच्छइ तं सव्वं अदिट्ठउव्वं अउव्व-रमियं च । 7 उव्वेल्ल-वेल्ल-मय-वस-विलासिणी-रेहिर-पयारं ।।
(१७३) तं च तारिसं अदिट्ठउव्वं पेच्छिऊण चिंतियं लोहदेवेणं । 'अहो. 9 महल्ला रिद्धी, ता किं पुण मह इमा किं वा अण्णस्स कस्सई' त्ति चिंतयंतस्स
भणियं देव-पडिहारेण । अवि य । 11 जोयण-सहस्स-तुंगं रयण-महा-पोमराय-णिम्मवियं ।
पडिहय-तिमिर-प्पसरं देवस्स इमं वर-विमाणं ।। 13 वर-इंदणील-मरगय-कक्केयण-पोमराय-वजेहिं ।
अण्णोण्ण-वण्ण-भिण्णो रयणुक्केरो तुहं चेय ।। 15 पीणुत्तुंग-पओहर-णियंब-गरुओ रणंत-रसणिल्लो ।
मयण-मय-घुम्मिरच्छो इमो वि देवस्स देवियणो ।। 17 लय-ताल-सुद्ध-गेयं सललिय-करणंगहार-णिम्मायं ।
वर-मुरय-गहिर-सदं देवस्स इमं पि पेक्खणयं ।। 19 असि-चक्क-कोत-पहरण-वर-तोमर-वावडग-हत्थेहिं ।
देवेहिँ तुज्झ सेणा अच्छइ बाहिं असंखेज्जा ।। 21 पल्हत्थेइ य पुहई मुट्ठि-पहारेण चुण्णए मेरु ।
आणं सिरेण गेण्हइ इमो वि सेणावई तुज्झ ।। ____2) P तालियंटो. 3) P त for च. 4) P मुयंग. 5) P तस्सुवएस, Pom. सव्वहा. 6) P अदिट्ठपुव्वं, P रमियव्वं ।. 8) P अइट्ठउव्वं, P लोभदेवेणं. 14) P मिद्दो for भिण्णो. 15) P पीणतुंग, P रणतरमणिल्लो. 17) P गेहं for गेयं.