SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ २१६ (१६३) । रसणा-रसंत-भीरू सणियं सणियं पयं देती ।। (१६३) तओ तं च ददृण चिंतियं रायउत्तेण । 'दे पुच्छामि णं कत्थ 3 चलिया एस' त्ति चिंतयंतो ठिओ पुरओ । भणियं च णेणं । 5 ‘सुंदरि घोरा राई हत्थे गहियं पि दीसए णेय । साहसु मज्झ फुडं चिय सुयणु तुमं कत्थ चलिया सि ।।' 7 भणियं च तीए । चलिया मि तत्थ सुंदर जत्थ जणो हियय-वल्लहो वसइ । 9 भणसु य जं भणियव्वं अहवा मग्गं ममं देसु ।।' ___ भणियं च रायउत्तेण । 11 ‘सुंदरि घोरा चोरा सूरा य भमंति रक्खसा रोद्दा । एयं मह खुडइ मणे कह ताण तुमं ण बीहेसि ।।' 13 तीए भणियं । ‘णयणेसु दंसण-सुहं अंगे हरिसं गुणा य हिययम्मि । 15 दइयाणुराय-भरिए सुहय भयं कत्थ अल्लियउ ।।' ___ चिंतियं च राइणा । 'अहो, गुरुओ से अणुराओ, सव्वहा सलाहणीयं एयं पेम्मं । 17 ता मा केणइ दुट्ठ-पुरिसेणं परिभवीयउ एसा । दे घरं से पावेमि' त्ति चिंतयंतेण ___भणिया । ‘वच्च वच्च, सुंदरि, जत्थ तुमं पत्थिया तं पएस पावेमि । अहं 19 तुज्झ रक्खो, मा बीहेसु' त्ति भणिए गंतुं पयत्ता, अणुमग्गं राया वि । जाव थोवंतरं वच्चंति ताव दिट्ठो इमीए ससंभमो एज्जमाणो सो च्चेय णिय-दइओ 21 । भणियं च णेण । 'दइए ण सुंदरं ते रइयमिणं जं इमीएँ वेलाए । 1) P रसंति for रसंत. 2) Jadds च after चिंतियं, J दे पेच्छामि. 3) J ट्ठिओ. 4) J adds अवि य after tणं. 6) P सुयण तुमं. 8) P चलियाम. 9) P adds भणिय जं before भणियव्वं. 11) P भवंति. 12) P मणो कह. 14) P फरिसं for हरिसं. 15) P सुकय for सुहय. 16) J अहो गरुओ, P om. एयं. 17) P केणइट्ठपुरिसिणं परिहविअओ, P चिंतियतेण. 18) P वच्चावच्च. 19) P भंतु for गंतु. 20) P सो चेय नियय. 22) P सुंदर तो इयमिणं.
SR No.022707
Book TitleKuvalaymala Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy