________________
(१५९)
२०९ 1 वच्चइ पडिपह-हुत्तं धोयसुय-कज्जला वरई ।।
अण्णा वासय-सज्जा अच्छइ जिय-णाम-दिण्ण-संकेया । 3 अण्णाएँ सो वि हरिओ भूयाण य वाइओ वंसो ।।
इय एरिसे पओसे जुयईयण-संचरंत-पउरम्मि । 5 मयण-महासर-पहर-णीसहा होति जुवईओ ।।
(१५९) ताव य अइक्कंतो पढमो जामो चउ-जामिणीए । अवि य । 7 मयण-महाहव-वेला-पहार-समयं व पज्जरंतो व्व ।
उद्धाइ संख-सद्दो वर-कामिणि-कणिय-वामिस्सो ।। 9 एत्थंतरम्मि विविह-णरिंद-वंद्र-मंडली-सणाहं पाओसियं अत्थाण-समयं
दाऊण समुडिओ राया पुरंदरदत्तो । विसज्जियासेस-णरिंद-लोओ पविठ्ठो 11 अब्भंतरं । तत्थ पडियग्गिऊण अंतेउरिया-जणं, संमाणेऊण संमाणणिज्जे,
पेच्छिऊण पेच्छणिजे, सव्वहा कय-कायव्व-वावारो उवगओ वास-भवणं 13 । तत्थ य उवगयस्स समुट्ठिओ चित्ते वियप्पो । 'अहो, एरिसा वि एसा संपया
खण-भंगुरा । एवं सुयं मए अज्ज भगवओ धम्मणंदणस्स पाय-मूले । अहो, 15 गुरुणा जणियं वेरग्गं, असारी-कओ संसारो, विरसीकया भोगा, जिंदिओ
इथि-पसंगो । ता पेच्छामि ताव एत्थ मयण-महसवे एरिसे य पओसे किं करेंति 17 ते साहुणो, किं जहा-वाई तहा-कारी आओ अण्णह' त्ति चिंतयंतेण राइणा
पुरंदरदत्तेण गहिअं अद्ध-सवण्ण वत्थ-जुवलयं । जस्स य । 19 अद्धं ससंक-धवलं अद्धं सिहि-कंठ-गवल-सच्छायं ।
पक्ख-जुवलं व घडियं कत्तिय-मासं व रमणिज ।। 21 परिहरियं च राइणा धवलमद्धं कसिणायार-परिक्खित्तं । उवरिल्लयं पि कयं
कसिण-पच्छायणं । गहिया य छुरिया । सा य केरिसा । अवि य । ___1) P पडिवह, P धोइंसुय, P धरई for वरई. 2) P जितणाम. 3) J हुआणं वाइओ. 4) P जुवईयणसंचरंमि मयणमहारहसर. 5) J पहरेहि नीसहा. 7) J वेणी for वेला, P वजरंतो. 9) P नरेंद्र. 10) J पुरंदरयत्तो, P लोतो for लोओ. 11) P अब्भंतरो, J अंतेउरिजणं, P संमाणणिज्जो. 12) P repeats वारो उवगओ. 13) P तत्थ ववगयस्स, P om. वि. 16) Jom. एत्थ, P transposes ते before किं, P करंति. 17) P जहावाती, J अण्णहि त्ति, P चिंतियंतेण. 18) J पुरंदरयत्तेण, J अद्धसुवण्णं P अद्धसवन्नं जत्थ, P om. य. 19) J ससंख. 20) J पक्खजुवलेण घडिओ कत्तियमासो व्व रमणिज्जो ।. 21) P परिहियं च, P धवलं मद्धं कणाइ विपक्खित्तं, P om. पि. 22) P गहियं जच्चच्छुरिया.