________________
१८०
(१४१) | पायवडियस्स सुइरं बाह-जलोलिया-मइल-गंडस्स ।
उवसंत-तिव्व-लोहे सामण्णं तेण से दिण्णं ।। 3 एवं च णाणाइसएणं णाऊण उवसंत-कसाओ पव्वाविओ लोह-देवो त्ति ।। ।।
(१४१) भणियं च पुणो वि गुरुणा धम्मणंदणेणं । 5 'मोहो कज्ज-विणासो मोहो मित्तं पणासए खिप्पं । ___मोहो सुगई रुंभइ मोहो सव्वं विणासेइ ।।
7 अवि य मोह-मूढ-मणो पुरिसो अकजं पि कुणइ कजं पि ण कुणइ, अगम्म ___ पि वच्चइ गम्म पि ण वच्चइ, अभक्खं पि असइ भक्खं पि णासइ, अपेयं पि 9 पियइ पेयं पि ण पियइ, सव्वहा हियं पि णायरइ अहियं पि आयरइ त्ति ।
अवि य । 11 गम्मागम्म-हियाहिय-भक्खाभक्खाण जस्स ण विवेगो ।
बालस्स व तस्स वसं मोहस्स ण साहुणो जंति ।। जेण, 13 भइणिं पि कुणइ भज जणयं मारेइ पेच्छ ईसाए ।
मोह-विमोहिय-चित्तो णरवर एसो जहा पुरिसो।।' 15 भणियं च णरवइणा । ‘भयवं बहु-पुरिस-संकुलाए परिसाए ण-याणिमो को
वि एस परिसो' त्ति । भणियं च गुरुणा धम्मणंदणेणं । 17 “जो एस तुज्झ दूरे दाहिण-देसम्मि वासवस्स भवे ।
ण सुणइ भणियं वयणं सुयं पि सम्मं ण-याणाइ ।। 19 पुरओवट्ठिय-कजं ण पेच्छइ किं पि मउलियच्छीओ ।
जूय-जिओ जूययरो व्व ओ अह किं पि चिंतेइ ।। 21 लेप्पमइउ व्व घडिओ बाहिर-दीसंत-सुंदरावयवो ।
कज्जाकज्ज-वियारण-विमुहो थाणु व्व एस ठिओ ।।
1) J जलोलि P जलोयालि. 2) P उवसंतं तिव्वलोहो त्ति सा०, P सो for से. 3) P repeats पव्वाविओ, P त्ति ।।छ।। प्रव्रजितो लोभदेवः चतुर्थो धर्मनंदनाचार्येण । भणियं etc. 4) P om. वि. 6) P सुगई. 7) J om. कजं पि ण कुणइ. 8) P असई, P नासेई, P interchanges the places of पेयं and अपेयं. 9) Jणा पियइ, J पि णायरइ त्ति ।, Pom. त्ति. 11) P विवेओ ।. 13) P पि भुंजइच्छइ जणयं, J पेच्छइ साए. 16) P om. धम्मणं देणेणं. 17) Jom. three verses जो एस तुज्झ etc. to थाणु व्व एस ठिओ ।।. 19) P पूरओ घेट्ठियं, (पेच्छ ई for मउलियअच्छीओ). 20) P अह किं किं.