________________
१७८
(१३९) 1 लपितं सुलपितं भोति । विविथ-कप्पतरु-लता-निबद्ध-दोलक-समाख्ढ-सुर
सिद्ध-विय्याथर-कंत-कामिनी-जनंदोलमान-गीत-रवाकन्नन-सुख-निब्भर3 पसुत्त-कनक-मिक-युगलको नंदनवनाभोगो रमनिय्यतरो' त्ति । अवरेण भणियं
। 'यति न जानसि रमनिय्यारमनिय्यानं विसेस, ता सुनेसु । उद्दाम-संचरंत5 तिनयन-वसभ-लॅक्कता-खुप्पित्थ-बुझंत-गोरी-पंचानन-रोस-वस-वितिन्न
विक्कम-निपात-पातित-तुंग-तुहिन-सित-सिसिर-सिला-सिखरो हिमवंतो 7 रमनीयतमो' त्ति । अण्णेण भणियं । 'नहि नहि वेला-तरंग-रंगत-सलिल
वेवुद्धत-सिसिर-मारुत-विकिरिय्यमानेला-लवंक-कक्कोलक-कुसुम-बहल9 मकरंदामुतित-मथु-कर-कलकलारावुग्गिय्यपमानेकेक्कम-पातप-कुसुम-भरो इमो
य्येव वेला-वनाभोगो रमनिय्यतमो' त्ति । अवरेण भणियं । 'अरे, किं इमकेहिं 11 सव्वेहिं य्येव रामनीयकेहिं । यं परम-रमनीयकं तं न उल्लपथ तुब्भे । सग्गावतार
समनंतर-पतिच्छित-नव-तिभाग-नयन-जटा-कटापोतर-निवास-ससि-कला13 निद्भूतामत-निवह-मथुर-धवल-तरंग-रंगावली-वाहिनि पि भगवतिं भगीरथिं ___ उज्झिऊन जम्मि पापक-सत-दुट्ठप्पमो पि, किं बहुना मित्त-वथ-कतानि पि 15 पातकानि सिन्नान-मेत्तकेनं येव सत-सक्करानि पनस्संति । ता स च्चेय रमनीया __सुरनति' त्ति । तओ सव्वेहिं भणियं । 'यदि एवं ता पयट्टथ तहिं चेय वच्चामो' 17 त्ति भणमाणा उप्पइया धोय-खग्ग-णिम्मलं गयणयलं पिसाय त्ति । इमस्स वि ___णरणाह, हियवए जहा दिव्वाणं पि पूयणीया सव्व-पावहारी भगवई सुरसरिया 19 तम्मि चेय वच्चामो जेण मित्त-वह-कलुसियं अत्ताणयं सोहेमो त्ति चिंतयंतो
समुट्ठिओ सुरणई-समुहो । तओ कमेण आगच्छमाणो इह संपत्तो, उवविठ्ठो य 21 इमम्मि जण-संकुले समवसरणे त्ति । इमं च सयलं वुत्ततं भगवया साहियं
णिसामिऊण लज्जा-हरिस-विसाय-विमुहिज्जतो समुट्ठिओ णिवडिओ य ____1) J त्ति for ति (in भोति), P विविध, Jadds तर before लता. 2) P विज्जाधर, J कन्नाना, Jणिब्भर. 3) P युगलके नंदनो वना०, J रमनिय्योतरो P रमनिज्जतरो, J भणिअं. 4) P रमनिजारमनिज्जानां तासु तेसु विसेसं उद्दाम. 5) J ढेंकेंता P टेक्कता, J पंचाननं, J वास for रोस, J वितिण्ण P वित्तिन. 6) P पतित, J om. सिला, J हेमंतो रमणीयतमो P हिमवंतो नामनीयतमो. 7) P अन्नेण, J भणिअं, J लेवुट्टत. 8) P विरूत, J मारु for मारुत, P विक रिप्पमानेला लवंग, P बहुलमकरंदमतितमधुकराकलाकलारावुगिप्पमाने०, J मथुकरतलकलारावुग्गिय्यमानेकेद्दोपातकुसुम. 10) J रमनिय्योतमो P रमनिजतमो. P इमं कहि. Jom. सव्वेहिं. 11) P प्पेव for य्येव. 12) P पतीच्छितनभनव, J भट्टा for जटा, J कटाघात for कटापोतर. 13) J निद्रुतामननिवह, P मधुर, J तरंगा, J वाहिनी पि भगवति भागीरथि P वाहनि पि भगवती भगीरथी उज्झित्तुन जंमि. 14) P रुद्धपसो for दुट्ठप्पमो, P कांतानि for कतानिं. 15) J सिज्जानमेत्तकेनं P सिज्ञानभेत्तकेनप्पेवासत, J पतस्संति, P सव्वे य रम्मयासुरतत्ती त्ति. 16) J सव्वेहि वि भणियं, J जइ for यदि. 17) P खगनिम्मलं. 18) JP नरनाह, J पूअणीयावहारी, P पूयणीया । सव्वपावहरी भगवती. 19) Jadds ता before तम्मि, P ताइंमि for तम्मि. 20) P सुरनई, Jजओ for संमुहो, P इहं. 21) Jom. जण, J सरण त्ति, P सयल. 22) P विसया for विसाय, P om. णिवडिओ.