________________
१५६
(१२२) 1 च वित्थिण्ण-सायवत्तेहिं पलास-दलेहि य सीविओ महंतो पुडओ । दीह-दढ
वल्ली-लयाओ य संधिऊण कया दीहा रज्जू । पत्थर-सगब्भो ओयारिओ पुडओ 3 तम्मि कूवे जाव दिट्ठो थाणुणा । भणियं च थाणुणा । 'अहो, केण इम
ओयारियं । अहं एत्थ पक्खित्तो देव्वेणं । ता ममं पि उत्तारेह' । साहियं 5 च सेणावइणो । 'एत्थ कूवे को वि देसिओ णिवडिओ । सो जंपइ ‘ममं
समाकड्डह' ।' सेणावइणा भणियं अलं अलं ता जलेणं, तं चेय कड्डह वरायं' । 7 उत्तारिओ य सो तेहिं । दिट्ठो य सेणावइणा । भणिओ य ‘भण हो कत्थ तुम,
कहं वा इहागओ, कहं वा इह णिवडिओ त्ति । भणियं च णेण । 'देव, पुव्व9 देसाओ अम्हे दुवे जणा दक्खिणावहं गया । तत्थ दोहिं वि पंच पंच रयणाई
विढत्ताई । अम्हे आगच्छमाणा इमं अडई संपत्ता, पंथ-पब्भट्ठा तण्हा-छुहा11 परिगय-सरीरा इमं देसतरमागया । तण्हाइएहि य दिट्ठो इमो जुण्ण-कूवो । एत्थ ___मए णिरिक्खियं के-दूरे जलं ति । ताव केण वि पेएण वा पिसाएण वा रक्खसेण 13 वा णिद्दयं णोल्लिओ णिवडिओ जुण्ण-कूवे । संपयं तुम्हेहिं उत्तारिओ' त्ति ।
इमं च सोऊण भणियं सेणावइणा । तेण दुइएण तुमं पक्खित्तो होहिसि' । 15 भणियं च थाणुणा 'संतं पावं । कहं सो जीयाओ वि वल्लहस्स मज्झ एरिसं ___ काहिइ' । भणियं च सेणावइणा ‘संपयं कत्थ सो वट्टई' त्ति । थाणुणा भणियं 17 ‘ण-याणामो' । तओ हसियं सव्वेहिं चोर-पुरिसेहिं । ‘अहो समुज्जुओ मुद्धो __ वराओ बंभणो, ण-याणइ तस्स दुट्ठस्स दुट्ठ-भावं वा अप्पणो चित्त-मुद्धत्तणं 19 वियाणंतो । भणियं च सेणावइणा ‘सो चेय इमस्स सुमित्तो होहिइ जस्स इमाई
रयणाई अम्हेहिं अक्खित्ताई' । तेहिं भणियं ‘सव्वं संभावियई' त्ति । भणिओ 21 य ‘बभण, केरिसो सो तुह मित्तो । भणियं च थाणुणा । 'देव, कसिणो पिंगलणयणो मडहो वच्छ-त्थलम्मि णीरोगो ।
1) Jom. महतो. 2) P om. य, P पत्थरस्स, J उआयरिओ, P फुडओ फुओ तंमि. 3) P दिट्ठा घु थाणुणा । अहो केण, J केण मओसारियं. 4) P दव्वेणं, P om. पि, P इमं for ममं. 6) P om. one अलं, P ताव for ता, P चेव. 7) P भणिहो. 8) P वा गइहागओ, P गओ for णिवडिओ. 9) J जाणा for जणा, P मि for वि. 10) P संपत्तो, J पंथभट्ठा. 11) P तण्हाएहिं, P om. य. 12) P inter. णिरिक्खियं and के दूरे जलं, P om. ति. 13) J तुब्भे for तुम्हेहिं. 14) J च after भणियं (first), J एत्थ for तुम, 15) J होहिति, P जीयवल्लहस्स. 16) Jom. एरिसं. 17) P अहो अहो उज्जुओ वराहो मुद्धो बंभणो. 18) P om. दुट्ठस्स, Jom. दुट्ठभावं. 19) P सेणावइणो, P होही. 20) P वयणाई for रयणाई, P संभावीय त्ति, Jom. त्ति. 21) Pom. य, J केविसो, P तुह सुमित्तो. 22) J पिहुल for पिंगल, J णिल्लिमो for णीरोगो.