________________
(१०)
1 विरम विरम मा हिंडह भव-संसारए ।।
संबुज्झह किं ण बुज्झह । 3 एवं च जहा काम-णिव्वेओ तहा कोह-लोह-माण-मायादीणं कुतित्थाणं च ।
समकालं चिय सव्व-भाव-वियाणएण गुरुणा सव्वण्णुणा तहा तहा गायंतेण 5 ताई चोराणं पंच वि सयाइं संभरिय-पुव्व-जम्म-वुत्तंताइं पडिवण्ण-समण
लिंगाइं तहा कयं जहा संजमं पडिवण्णाई ति । ता एत्तियं एत्थ सारं । अम्हेहि 7 वि एरिसा चउव्विहा धम्म-कहा समाढत्ता । तेण किंचि काम-सत्थ-संबद्धं
पि भण्णिहिइ । तं च मा णिरत्थयं ति गणेज्जा । किंतु धम्म-पडिवत्ति-कारणं 9 अक्खेवणि त्ति काऊण बहु-मयं ति । तओ कहा-सरीरं भण्णइ । तं च केरिसं ।
(१०) सम्मत्त-लंभ-गरुयं अवरोप्पर-णिव्वडत-सुहि-कजं । 11 णिव्वाण-गमण-सार रइयं दक्खिण्णइधेण ।।
जह सो जाओ जत्थ व जह हरिओ संगएण देवेण । 13 जह सीह-देव-साहू दिट्ठा रण्णम्मि सुण्णम्मि ।।
जह तेण पुव्व-जम्मं पंचण्ह जणाण साहियं सोउं । 15 पडिवण्णा सम्मत्तं सग्गं च गया तवं काउं ।।
भोत्तूण तत्थ भोए पुणो वि जह पाविया भरहवासे । 17 अण्णोण्णमयाणंता केवलिणा बोहिया सव्वे ।।
सामण्णं चरिऊणं संविग्गा ते तवं च काऊणं । 19 कम्म-कलंक-विमुक्का जह मोक्खं पाविया सव्वे ।।
एयं सव्वं भणिमो एएण कमेण इह कहा-बंधे । 21 सव्व सुणेह सुयणा साहिजंतं मए एण्हिं ।।
एयं तु कहा करणुज्जयस्स जह देवयाएँ मह-कहियं ।
1) J हिण्डह. 2) Jom. किं न बुज्झह of P. 3) P निव्वेओ, P मायाईणं तु ति०. 4) J चिअ, J विआण०, Poव्वन्नुणा, P गाइएण. 5) J ताण चोराण, Jom. वि, P सयाणि, J•रिअ, P वन्न. 6) P लिंगाणि, P संयम, J पवण्णाइ त्ति, P पवन्नायं ति, J एत्तिअं. 7) J वि एसा, P सत्थपडिबद्धं. 8) P भण्णिहिई, P मा निर०, P भणिज्जा. 10) J गरुअं, P निव्व०. 11) Jणेव्वाण P णि०, J रइअं, J दक्खिण्णइद्धेणं P दक्खिन्न ।। छ ।।. 12) P च for व, Jजह परिओसं, P जह हिओ व सं०. 13) J रण्णम्मि सुण्णम्मि P रन्नंमि सुन्नंमि. 14) P पंचन्ह, J•हिअं. 15) P वन्ना, P संमत्तं. 17) P अन्नोन्नमयाणतो, J बोहिआ. 18) P सामन्नं, J च कातूण P व काऊणं. 19) P पाविआ. 20) J बद्धे. 21) J सुअणा साहिप्पत. 22) P कहं.