________________
(८३)
१०३ 1 तिमि-मयर-मच्छ-कच्छव-भमंत-भीमे समुद्दम्मि ।।
एयाणि य अण्णाणि य णरवर मणुयत्तणम्मि दुक्खाई । 3 पत्ताइँ अणंताई विसमे संसार-कंतारे ।। __ सिर-दुह-जर-वाहि-भगंदराभिभूएहिँ दुक्ख-कलिएहिं । 5 सास-जलोदर-अरिसा-लूया-विप्फोड-फोडेहिं ।।।
णिब्भच्छण-अवमाणण-तज्जण-दुव्वयण-बंध-घाएहिं । 7 फेडण-फाडण-फोडण-घोलण-घण-घसणाहिं च ।।
साणप्फोडण-तोडण-संकोयण-डहण-झाडणाहिं च । 9 सूलारोवण-बंधण-मद्दण-करि-चमढणाहिं च ।।।
सीस-च्छेयण-भेयण-लंबण-तडिवडण-तच्छणाहिं च । 11 खल्लुक्कत्तण-बोडण-जलणावलि-डहण-वियणाहिं ।।
णरवइ णरय-सरिच्छं बहुसो मणुयत्तणे वि णे दुक्खं । 13 सहियं दूसहणिज्जं जम्मण-मरणारहट्टम्मि ।। अवि य ।
(८३) दूसह-पिय-विओय-संताव-जलण-जालोलि-तावियं । 15 अप्पिय-जण-संगमेण गुरु-वज्जासणिए व्व ताडियं ।।
अइदारिद्ध-सोय-चिंता-गुरु-भार-भरेण भग्गयं । 17 भीसण-खास-सास-वाही-सय-वेयण-दुक्ख-पउरयं ।।
णरवर एरिस-दुक्खयँ मणुयत्तणय पि णाम जीवाण । 19 वीसमउ कत्थ हिययं वायस-सरिसं समुद्द-मज्झम्मि ।।
एक्को मुहुत्त-मत्तं सव्व-त्थोवं तु भुंजए आऊ । 21 पल्लाइँ तिण्णि पुरिसा जियंति उक्कोस-भावेण ।।
तम्हा देवत्तणयं इमेहिँ कम्मेहिँ पावए मणुओ ।
1) P कच्छभममंति. 4) P जल for जर, P भगंदराहिंभू०. 5) P सूल for सास, P जलोयरहरिसाल्याहिं वि०. 6) P निब्भच्छणाव०. 7) J तह for घण. 8) P साडणफोडण, P संकोडण, J झाडणाई P ज्झोडणाहिं. 9) J चमढणा किंच. 10) P च्छेदणभेदण, J तत्थहाणिं च. 11) P खल्लकुत्तण, P दहण. 12) P बहुसो व मणु०, P मए for वि णे. 14) J जालोलि अतविअयं, P ताविइयं. 15) P वजाअस०, J ताडिअअं P ताडिअयं. 16) P गिरि for गुरु. 17) J सोस for सास, P वाहि. 18) J जीवयाण. 20) J मेत्तयं, P त्थोयं, P आउं.