________________
सम्पादनोपयुक्त ग्रन्थसूचिः
• अनेकार्थसङ्ग्रहः • अभिधानचिन्तामणिनाममाला (स्वोपज्ञवृत्तियुता) • अमरकोशः • उपदेशमाला (पुष्पमालाऽपराभिधाना) • उपदेशमाला (हेयोपादेयाटीका) • उत्तराध्ययनम् • कथारत्नसागरः • कुवलयमाला (सिंघी जैन ग्रन्थमाला. ग्रन्थाङ्क-४५) • क्रियारत्नसमुच्चयः • गौतमपृच्छा • चउप्पन्नमहापुरिसचरियं • त्रिषष्टिशलाकापुरुषचरित्रमहाकाव्यम् • धनञ्जयनाममाला • धर्मरत्नप्रकरणम् • परिशिष्टपर्व • मङ्गलकलशचरित्रसङ्ग्रहः • मुनिसुव्रतस्वामिचरित्रम् (विनयचन्द्रसूरिविरचितम्) • वसुदेवहिण्डी • वासुपूज्यचरित्रम् (वर्धमानसूरिरचितम्) • विवेकविलासः • शब्दरत्नमहोदधिः • शान्तिनाथचरित्रम् (माणिक्यचन्द्रसूरिरचितम्) • संवेगरङ्गशाला • संस्कृतधातुकोषः • सामुद्रिकशास्त्रम् • सामुद्रिकतिलकम् • सिद्धहेमशब्दानुशासनम् • सुपासनाहचरियं • हस्तसञ्जीवनम्