________________
એકથી વધારે ફેરફારના ઉદાહરણ
अशुद्ध शुद्ध १।१६० स नेशस्य → स निशम्य १।३८४ न व्यामवदना → तच्छ्यामवदना १।२१ स्वीवक्तुर्नेकटं → स्वीचक्रुनिकटं १८८७ चित्रोत्तरौऽपि न सर्वज्ञधर्मः → चित्तरोपितसर्वज्ञधर्मः १।८८3 विवकरांबुवरे → विचकाराऽम्बरे २।२०० भूपश्चायं च यदृक्षो → भूपश्चाऽवञ्चयद् दक्षो ।२१ चित्राधिक्यगते युत्वा → चित्राधिष्ण्यगते च्युत्वा ४।४७ सत्स्वावल्यावौ → शश्यावल्याहवौ ५।८२ न स्वथा → तद्यथा આગળ-પાછળના અક્ષરોને વ્યવસ્થિતકર્યાના ઉદાહરણ १।२३८ कुशलेन → कलशेन ४।१०५ जय विमांगिनाम् → जयमिवाङ्गिनम्
* આ ગ્રંથમાં ખુટતા પાઠ ચોરસ બ્રેકેટમાં [ ] અને સંશોધિત પાઠ २163 प्रेम ( ) उभेया छे. भ3 ४।४५६ क्री[ड]तो.... ६।४८६ सिंहस्य(स्येव)
ગ્રંથની વિશેષતા આ ગ્રંથમાં ગ્રંથકર્તાશ્રીએ અનેક સ્થળે કર્મ. સપુરુષ, પુણ્ય, તપ, ભાવના વગેરે વિષયક સુભાષિતો આપેલા છે.
कर्मणां हि परिणामान्नास्ति तद् यन्न जायते ।६।७८ ॥ कृतं हि कर्म नाऽभुक्त्वा , छुटत्यङ्गी कदाचन ।६।३७८ ॥ दुःखिताः परदुःखेन, प्रायो यदुर्लभा नराः ।१।८०० ॥ परोपकारकरणे, न श्राम्यन्ति यदुत्तमाः ।१।६४३ ॥ सागस्यपि कृपासाहृदया हि महाशयाः ।१७५९ ॥ सन्तोऽसत्स्वपि वत्सलाः ।१।३६६ ॥ पुण्यतेजो हि दुर्जयम् । १।३७५ ॥