SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ २०१ तिनु माधिपत्य. અહિં રજુ કરું છું, કે જેથી આશ્વવંશના રાજાઓની સાથે સંબંધ ધરાવતી કેટલીક पंवा शतं समा षट् च, शातकणिर्मविष्यति। दश चाष्टौ च वर्षाणि, तस्य लंबोदरः सुतः ॥ अपीलको दश द्वे च, तस्य पुत्रो भविष्यति । दश चाष्टौ च वर्षाणि, मेघस्वातिर्भविष्यति ॥ स्वातिश्च भविता राजा, · समास्त्वष्टादशैव तु। स्कंदस्वातिस्तथा राजा, सप्तैव तु भविष्यति ॥ मृगेंद्रः स्वातिकर्णस्तु, भविष्यति समास्त्रयः । कुंतलः स्वातिकर्णस्तु, भविताष्टौ समा नृपः ॥ एक संवत्सरं राजा, स्वातिकों भविष्यति । षत्रिंशदेव वर्षाणि, पुलोमांविर्भविष्यति ॥ भविता रिष्ट कर्ण स्तु, वर्षाणां पंचविंशतिः। ततः संवत्सरं पंच, हालो राजा भविष्यति ॥ पंच मंतलको राजा भविष्यति समा नृपः । पुरींद्रसेनो भविता, तस्मात्सौम्यो भविष्यति ॥ सुंदर शातकर्णिस्तु, अब्दमेकं भविष्यति । चकोरः शातकणिस्तु, षण्मासान् वै भविष्यति ॥ मष्टाविंशति वर्षाणि, शिवस्वातिर्भविष्यति । राजा ब गौतमीपुत्र, एकविंशत् ततो नृपः ॥ मष्टाविंशरसुतस्तस्य, पुलोमा वै भविष्यति । एकोमत्रिशती भाव्यः, शातकर्णिस्ततो नृपः ॥ शिवश्रीधैं पुलोमास्तु, सप्तैव भविता नृपः । शिवस्कंधः शातकणिर्भवितास्यात्मजः समाः ॥ नवविंशति वर्षाणि, यज्ञश्रीः शातकर्णिकः । षडेव भविता तस्मात् , विजयस्तु समा नृपः ॥ चाँधीः 'शासकणिस्तु, तस्य पुत्रः समा दश। पुलोमाधिः 'समा 'सप्त, अन्यस्तेषां मविष्यति ॥ एकोनविंशतिते, मांध्राः मोक्ष्यति वै महीम् । तेषां वर्षशतानि स्यु-श्वत्वारि षष्टिरेव च।" મત્સ્યપુરાણને આ ઉપરોક્ત પાઠ છે, તેની ભિન્ન ભિન્ન પ્રતિઓમાં માહાતર મળી આવે છે. વાય વિગેરે પુરાણોમાં રાજાઓના નામ અને રાજત્વાલના વર્ષોમાં પણ ફેરફાર જોવામાં આવે છે. વળી સમુચ્ચય રાજાઓની સંખ્યા અને રાજત્વકાલમાં પણ ફેરફાર નેધાયા છે. જેમકે – इत्येते वै नृपास्त्रिंशत्, मांध्रा भोक्ष्यति ये महीप । समा शतानिचत्वारि, पंच षड् वै तथैव च॥ અત; મઢ્યમાં ૧૮ (બાબ્દાઓને રાજસ્વકાલ ૪૦ વર્ષ કહ્યો છે, ત્યારે બીજા પુરાણ આ આન્ધરાજાઓની સંખ્યા કુર્મી હોઈ તેમને જકાલ ૬ વર્ષ કરવો છે.
SR No.022698
Book TitleAvantinu Aadhipatya Yane Mahavir Nirvan Pachi 605 Varsh
Original Sutra AuthorN/A
AuthorSiddhimuni
PublisherMafatlal Zaverchand pandit
Publication Year1953
Total Pages328
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy