________________
અવંતિનું આધિપત્ય. આહારાદિ વિષયક વૃત્તિને અનુચિત માની માફી માગી, ૧૦૬ પરંતુ આર્ય સુહસ્તિ જેવા શ્રતધર આવી પ્રવૃત્તિને મૂળથી જ સર્વથા અટકાવી શકતા નથી એ જોઈ આર્યમહાગિરિજીએ ' પડતા સમયને વાંક માન્ય, અને ત્યાંથી વિહાર કરી તેઓ વિદિશાની યાત્રા કરી ગજા
“ताए दारत्ति, एण रन्ना ओदरियमृत्यु स्मरता२ चउसु वि नगरदारेसु महाणसा काराविता, तेसु सो राया कज्जेसु णितो अइंतो य भुंजा, केइ एवं भणंति; वयं पुण एवं भणामो-ताणि सत्राणि तेसु णितो अइंतो लोगो जति । पुच्छति राया दिणे दिणे सूवगारे पुच्छति केवइयं सेसं भुत्तं लोगेणं तं च सूवगाराणं आभवति । ताहे राया ते सुवगारे भणति-साधुण देवगाहा कंठा ण केबलं सूचगारा भणति पमेव तेल्ल० गाहा कंठा । पणित्ति महल्लावणा. विपणित्ति दारिदावणा एवं दाणे पुच्छा य, महागिरिणोति महागिरिणा अज्जसुहत्थी पुच्छितो-अज्जो पवरो आहारोवधी जाणेज्जासि मा रन्नो लोगो पवुत्तओ होज्जा, ताहे अजसुहस्थिणा अगवेसित्ता चेव भणितं-अम्हं राया सम्मत्तं करोति तेण अणुराया जणो लोइयधम्ममणुयत्तमाणो देति । संभोइत्ति । ताहे अज्ज महागिरिणा अजसुहत्थी भणिताअज्जो ! तुमं नाम परिसो एवं भणसि । तत्ति संभोगपच्छद्धं कटं ।
६९४६५यू७ि . १ (१०६) आयरित 'मिच्छामि दुक्कड' ५ ५छ। आय भवानिश तमनी साये સાંગિકતા રાખી હતી એમ નિશીથચૂર્ણિ જણાવે છે, જેમકે – ___ “ततो अज्ज सुहस्थी पञ्चाट्टो मिच्छामि दुक्कडं करोति । 'ण पुणो गेण्हामो' एवं भणिए संभुत्तो"
लिशाययूलि, उ०८ આર્ય સુહસ્તિની સુવિહિતતા તરફ લય રાખી મહાગિરિજીએ તેમની સાથે આહારદિવ્યવહાર એકવાર સાધ્યો હશે પણ એ ઝ ઝો વખત ટકયો હોય તેમ લાગતું નથી, એમ શ્રી હેમચન્દ્રસૂરિજીના કથન પરથી સમજાય છે. જુવો – પરિશિષ્ટપર્વ સ. ૧૧ ઑ ૧૨૦ થી ૧૨૦ वइदिसिं गता, तत्थ जितपडिमं वंदित्ता अज्जमहागिरी एलकच्छं गता गयग्गपदकं वंदका ॥ (माह मेवानी पत्ति पी .ते १४ मे ४थन २१ अपनी उत्पत्ति ‘नथा इड्ढीए' था नपा मसाभय ४१ छ ) तत्थ महागिरीहिं अज्जेहिं भत्तं पच्चक्खातं, देवत्ते गता, सुहत्थीबि उज्जेणीप पडिमं वंदगा गता (माथा सागण मन्तिसुभासनी-मास थैत्य बो४िमन्यु त्या सुधानी is awी छ.)
(२) 'मोदरिया'णाम जीविताहेतु पवाया (नि० चू० १ उ०) ओदरिय-द्रमकः द्रमको नाम दरिद्रो भूत्वा यः प्रव्रजति (बृ. १ उ० तट्टीका) ओदरियमृत्यु ३ घटना भाटे lat ययेलानु भृत्यु मेने 'स्मरता'-तिभूतिया स्मशन, भावी रीत मोमिनु स्म२५ प्रतिन
40 शो . ले ा प्र म-सारने याने होत तो 'पश्यता', 'श्रुतेन' र समाथु होत ५५ 'स्मरता' न समायुं लेत.
() કેટલાક લે નગરથી બહાર જતાં કે આવતાં રાજા માટે આ રસેઢાની વ્યવસ્થા હતી प्रेम .
मेने सावनि से -सत्रो तशा .