________________
चउवीसत्थव (चतुर्विंशतिस्तव)
लोगस्स उज्जोयगरे, धम्मतित्थयरे जिणे । अरहंते कित्तइस्सं, चउवीसंपि केवली ।।१।। उसभमजियं च वंदे, संभवमभिनंदणं च सुमई च। पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे ।।२।। सुविहिं च पुप्फदंतं, सीअल सिज्जंस वासुपुज्जं च । विमलमणंतं च जिणं, धम्म संतिं च वंदामि ।।३।। कुंथु अरं च मल्लिं, वंदे मुणिसुव्वयं नमि जिणं च । वंदामि रिट्ठनेमि, पासं तह वद्धमाणं च ।।४।। एवं मए अभिथुआ, विहुयरयमला पहीणजरमरणा। चउवीसंपि जिणवरा, तित्थयरा मे पसीयंतु ।।५ ।। कित्तिय वंदिय मए, जे ए लोगस्स उत्तमा सिद्धा। आरोग्गबोहि लाभं, समाहिवरमुत्तमं दितु ।।६ || चंदेसु निम्मलयरा, आइच्चेसु अहियं पयासयरा। सागरवरगंभीरा, सिद्धा सिद्धिं मम दिसंतु ।।७।।