________________
प्रस्तावना
अस्य श्रीमल्लिस्वामिचरितनाम्नो महाकाव्यस्य प्रणेतारः कविचक्रशक्रा: कुन्देन्दुकीर्तय आगमगगनगगनध्वजाः श्रीविनयचन्द्रसूरयः के ?, कीदृशा: ?, कं च लोकं कदा स्वचरित्रपावित्र्येण पावयांचक्रिवांस ?, इति जिज्ञासमानस्य जिज्ञासाऽस्यैव काव्यस्य प्रशस्तिप्रतिष्ठित श्लोकान् दृष्ट्वैवोपशाम्यति; तथाहि -
तमोपहारी सद्वृत्तो, गच्छश्चन्द्रोऽभवद् भुवि । चित्रं न जलधी रागं, यत्र चक्रे कदाचन ॥१॥
तस्मिन्नभूत् शीलगणाभिधानः सूरिः समापूरितभव्यवाञ्छः । यत्पञ्चशाखः किल कल्पवृक्षश्छायां नवीनां तनुते जनानाम् ||२||
यत्पार्श्वं किल देवता त्रिभुवनस्वामिन्युपेता स्वयं, पूर्वप्रीतितरङ्गितेव वचसा बद्धैव कृष्टेव च । सौभाग्याद्भूतवैभवो भवमहाम्भोराशि कुम्भोद्भवः, श्रीमानत्र स मानतुङ्गगणभृन्नन्द्यादविद्यापहः ॥ ३ ॥ यस्योच्चैः परिपाकपेशलतरां तृप्तिं प्रदत्तेऽङ्गिनां, व्याख्यापर्वणि भारती रसवती लावण्यपुण्या भृशम् । एतद् नूनमजीर्णमप्यविकलं यस्याः सुखं निस्तुषं, श्रीमानेष रविप्रभः स विजयी स्तात्सूपकारः परः ॥४॥
विविधग्रन्थनिर्माणविरञ्चिरुचिरो गुरुः । योऽभूद् रजोगुणो नैव, नालीकस्थितिमान् क्वचित् ॥५॥
श्रीमदैवततुङ्गशैलशिखरे सुध्यानलीनायुषा स्वायु:कर्मतरुप्रपातवशतो लेभे गतिस्ताविंषी । भव्यव्रातमन:कुरङ्गशमकृत् तत्पट्टभूषाकरो रामः श्रीनरसिंहसूरिरभवत् विद्यात्रयीपावनः ॥६॥
१. दैवी
5