________________
મૂળ પંચમ કમગ્રંથ
( १८८)
यत्तीसं सुहविहगइ-पुमसुभगतिगुञ्चचउरसे ॥६०॥ असुखगइजाइआगिइ-संघयणाहारनिरयजोअगं ।
૧ ૧ ૧ ૧૦ ૧ ૧ ૪ थिरसुभजसथावरदस, नपुइत्थीदुजुअलमसायं ॥६१॥
४२
२
३
४
१४
समयादतमुद्दुत्तं, मणुदुगजिणवइरउरलुवंगेसु। तित्तीसयरा परमो, अंतमुहु लहूवि आउजिणे ॥ २ ॥ तिव्वो असुहसुहाणं, संकेसविसोहिओ विवजयओ। मंदरसो गिरिमहिरय-जलरेहासरिसकसाएहिं ॥३३॥ चउठाणाई असुहो, सुहऽन्नहा विग्घदेसआवरणा। पुमसंजलगिदुतिचउ-ठाणरसा सेस दुगमाइ ॥४॥ निंबुच्छरसो सहजो, दुतिचउभागकढिइक्कभागंतो। इगठाणाई असुहो, असुहाण सुहो सुहाणं तु ॥६५॥ तिवमिगथावरायव, सुरमिच्छा विगलसुहुमनिरयतिगं। तिरिमणुआउ तिरिनरा, तिरिदुगछेवह सुरनिरया ।६।। विउविसुराहारदुर्ग, सुखगइन्नचउतेअजिणसायं सम
૧
૧
૧
૧ ૧૦ ૧
૧ ૧
३२ चउ परघातसदस, पणिदिसासुच्च खवगा उ।६७। तम