________________
(१८८)
કમ પ્રકૃતિ યંત્ર ગણિતમાલા
७
११ १३
११३
४
१
3
१
१८५
इअरा विसोहिओ पुण, मुत्तुं नरअमरतिरिआउं ।५२॥ सुहुमनिगोआइखण-प्पजोग बायरय विगलअमणमणा अपजलड्डु पढमदुगुरु, पजहस्सिअसे असंखगुणो ॥५३॥ अपजत्ततसुक्कोसो, पज्जजहन्निअरु एव छिइठाणा । अपजेअर संखगुणा, परमपजबिए असंखगुणा ॥५४॥ पइखणमसंखगुणविरिअ,अपजपइठिइमसंखलोगसमा। अज्झवसाया अहिआ,सत्तसु आउसु असंखगुणा।५५/ तिरिनिरयतिजोआणं, नरभवजुअ सचउपल्ल तेसडं । थावरचउइगविगला-यवेसु पणसीइसयमयरा ॥५६॥ अपडमसंघयणागिइ-खगईअणमिच्छदुहगथीणतिगं । निअनपुइस्थि दुतीसं, पर्णिदिसु अबंधठिइ परमा।५७॥ विजयाइसु गेविज्जे, तमाइ दहिसय दुतीस तेसर्छ । पणसीइ सययबंधा, पल्लतिगं सुरविउविदुगे ॥ ५८ ॥ समयादसंखकालं, तिरिदुगनीएसु आउ अंतमुहू ॥ उरलि असंखपरट्टा, सायठिई पुवकोडूणा ॥ ५९ ॥ जलहिसयं पणसीअं, परघुस्सासे पणिदि तसचउगे।
૧૩૨
૧૬
१८५