________________
( २ ) પિતે જાણતા છતાં પણ અબોધ (અજ્ઞાની) જીવને બેધ થવાને અર્થે અડતાલીશ પૃચ્છાએ કરી પુણ્ય પાપનું ફળ શ્રી મહાવીર દેવ પ્રત્યે પૂછતા હવા છે ૧ છે હવે દશ ગાથાએ કરી અડતાલીશ પૃચ્છાનાં નામ કહે છેभयवं सच्चिय निरयं, सचिय जीवो पयाइ पुण सग्गं । सच्चिय किं तिरिएसु, सच्चिय किं माणुसो होइ ॥ २ ॥ सच्चिय जीवो पुरिसो, सच्चिय इत्थी नपुंसओ होइ । अप्पाऊ दीहाऊ, होइ अभोगी सभोगी य ॥ ३ ॥ केणव सुहओ जायइ, केणव कम्मेण दुहओ होइ । केणव महाजुत्तो, दुम्मेहो कह नरो होइ ॥ ४ ॥ कह पंडिउत्ति पुरिसो, केणव कम्मेण होइ मुरकत्तं । कह धीरु कह भीरू, कह विजा निष्फला सफला ॥ ५ ॥ केणव नासइ अत्थो, कह वा संमिलइ कह थिरो होइ । पुत्तो केण न जीवइ, बहुपुत्तो केण वा बहिरो ॥ ६ ॥ जच्चंधो केण नरो, केण विभुत्तं न झिज्झइ नरस्स । केणव कुट्ठी कुजो, केणव कम्मेण दासत्तं ॥ ७ ॥ केण दरिदो पुरिसो, केणव कम्मेण ईसरो होइ । केणव रोगी जायइ, रोगविहूणो हवइ केण ॥ ८॥ कह हीणंगो मूओ, केणव कम्मेण टुंटओ पंगू। केणव रूवो जायइ, रूवविहूणो हवइ केण ॥ ९॥ केणव बहुवेयणत्तो, केणव कम्मेण वेयणविमुक्को । पंचिंदिओवि होइ, केणव एगिदिओ होइ ॥ १० ॥ संसारो कहवि थिरो, केणव कम्मेण होइ संखित्तो। कह संसारतरिउं, सिद्धिपुरं पावए पुरिसो ॥ ११॥ .