________________
"
U
ક્ષત્રિયકુંડ *१२ नैयक गणराजाओपंचरहे निज्जरायाणो ॥
आवश्यक नि० ४६८॥ व्याख्या- तत्थंतराए णेजगा रायाणो पंचहिं रथेहिं एंति पएसिरण्णो पासे, तेहिं तत्थ सामी वंदिओ पूइओ य ।
+नैयकाः गोत्रतः, प्रदेशे निजा इत्यपरे । *१३ गणराजाओ-('वैशाली' पुस्तिकामाथी)
तत्थ निच्चकालं रज कारेत्वा वसंतानं येव राजूनं सत्तसहस्सानि सत्तसतानि सत्त (७७०७) च राजानो होति । तत्तका चेव उपराजानो, तत्तका सेनापतिनो, तत्तका भंडागारिका ।
(फोसबोल संपादित, 'एकपण्णजातक' सं० १४९, १, ५०४) *१४ लिच्छवी दौहित्र
प्रथम महाराजा चंद्रगुप्तनो पुत्र महाराजा समुद्रगुप्त “लिच्छवी दौहित्र" तरीके पण ओळखाय छे.
(गुप्तवंशना सिक्कामओ, 'वैशाली 'नी भूमिका) *१५ गंडकी नदी, वाणिज्यगाम
नाथोऽपि सिद्धार्थपुरात् , वैशाली नगरी ययौ । शंखः पितृमुहृत्तत्राभ्यानर्च गणराट् प्रभुम् ॥१३८॥ ततः प्रतस्थे भगवान् , ग्राम वाणिजकं प्रति । मार्गे गंडकिका नाम, नदी नावोत्ततार च ॥१३९॥
(आ० हेमचंद्रसूरिकृत, 'महावीरचरित्र' सर्ग-४)