SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ " U ક્ષત્રિયકુંડ *१२ नैयक गणराजाओपंचरहे निज्जरायाणो ॥ आवश्यक नि० ४६८॥ व्याख्या- तत्थंतराए णेजगा रायाणो पंचहिं रथेहिं एंति पएसिरण्णो पासे, तेहिं तत्थ सामी वंदिओ पूइओ य । +नैयकाः गोत्रतः, प्रदेशे निजा इत्यपरे । *१३ गणराजाओ-('वैशाली' पुस्तिकामाथी) तत्थ निच्चकालं रज कारेत्वा वसंतानं येव राजूनं सत्तसहस्सानि सत्तसतानि सत्त (७७०७) च राजानो होति । तत्तका चेव उपराजानो, तत्तका सेनापतिनो, तत्तका भंडागारिका । (फोसबोल संपादित, 'एकपण्णजातक' सं० १४९, १, ५०४) *१४ लिच्छवी दौहित्र प्रथम महाराजा चंद्रगुप्तनो पुत्र महाराजा समुद्रगुप्त “लिच्छवी दौहित्र" तरीके पण ओळखाय छे. (गुप्तवंशना सिक्कामओ, 'वैशाली 'नी भूमिका) *१५ गंडकी नदी, वाणिज्यगाम नाथोऽपि सिद्धार्थपुरात् , वैशाली नगरी ययौ । शंखः पितृमुहृत्तत्राभ्यानर्च गणराट् प्रभुम् ॥१३८॥ ततः प्रतस्थे भगवान् , ग्राम वाणिजकं प्रति । मार्गे गंडकिका नाम, नदी नावोत्ततार च ॥१३९॥ (आ० हेमचंद्रसूरिकृत, 'महावीरचरित्र' सर्ग-४)
SR No.022689
Book TitleKshatriyakund
Original Sutra AuthorN/A
AuthorDarshanvijay
PublisherJain Prachya Vidyabhavan
Publication Year1950
Total Pages122
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy