________________
दर्शन-चास्त्रिाणि "उत्सर्पन्ति" स्फातिमासादयन्ति तत्र विहर्तव्यम् । 'इति' परिसमाप्तौ। ब्रवीमि, इति तीर्थकर-गणधरोपदेशेन, न तु स्वमनीषिकयेति सूत्रार्थः॥
[श्रीजैन आत्मानंद सभा-भावनगर, प्रकाशित
'बृहत्कल्पसूत्र' भा० ४, पृ० ९०७ ] साएयम्मि पुरवरे, सभूमि भागम्मि वद्धमाणेण ।। मुसमिणं पण्णसं, पडुच्च तं चेव कालं तु ॥ नि० ३२६१ ॥ मगहा कोसंबीया, थूणाविसओ कुणालविसओ य। एसा विहारभूमी, एतावंताऽऽरियं खेतं ॥ नि० ३२६२ ॥ *३, १६ जनपद
१ काशी, २ कोशल, ३ अंग, ४ मगध, ५ वजी, ६ मल्ल, ७ चेतिय (चेदी), ८ वंश (वत्स), ९ कुरु, १० पांचाल ११ मच्छ (मत्स्य ), १२ शूरसेन, १३ अस्सक ( अश्मक), १४ अवन्ती, १५ गन्धार, १६ कम्बोज।
[बौद्ध ग्रन्थो] १६ जनपद
अजो त्ति ! समणे भगवं महावीरे समणे निग्गंधे आमंतेत्ता, एवं वयासी-बाबतिएणं अजो! गोसालेयां मखलिपुसणं ममं वहाए सरीरगंसि तेये निसष्टे, सेणं अलाहि पज्जते सोलसहं जमवयाणं तं जहा अगाणं बंगाणे मगहाणं मलयाणं मालवगाणं अस्थाण वायाणे कोव्याणं पाढाणं लाढाणं वजाणं मोलीण कासीणं कोसलाणं अवाहाणं