________________
कर्मप्रकृति
एत्तो तीयाणि अइच्छियाण, बिइयमवि ताणि
पढमस्स। तुल्लाणऽसंखगुणियं, एकं तीयाण एकम्म ॥३५॥ बिइयं ताणि समाई, पढमस्साणंतगुणियमेगं तो। तीयाण इच्छियाणं ताण वि पढमस्स तुल्लाई ३६ सव्वजियाणमसंखेज-लोगसंखेजगस्स जेट्ठस्स । भागो तिसु गुणणा, तिसु छट्ठाणमसंखिया लोगा। वुड्डीहाणीछकं, तम्हा दोण्हं पि अंतिमिल्लाणं । अंतोमुहुत्तमावलि, असंखभागो य सेसाणं ॥३८॥ चउराई जावट्टगमेत्तो, जावं दुगं ति समयाणं । ठाणाणं उक्कोसो, जहण्णओसव्वहिं समओ॥३९॥ दुसु जवमझं थोवाणि, अट्ठसमयाणि दोसुपासेसु। समऊणियाणि कमसो, असंखगुणियाणि उप्पिं च॥ सुहुमगणिपवेसणया,अगणिकाया यतेसिं कायठिई कमसोअसंखगुणियाणि ज्झवसाणाणि अणुभागे। कडजुम्मा अविभागा, ठाणाणि य कंडगाणि
. अणुभागे। पज्जवसाणमणंत-गुणाओ उप्पिं नणंतगुणं॥४२॥