________________
बंधनकरण
मोहे दुहा चउद्धा, य पंचहा वा वि बज्झमाणीणं । वेयणियाउयगोएसु, बज्झमाणीण भागो सिं॥२६॥ पिंडपगईसु बझंतिगाण, वण्णरसगंधफासाणं । सव्वासिं संघाए, तणुम्मि य तिगे चउक्के वा॥२७॥ सत्तेकारविगप्पा, बंधणनामाण मूलपगईणं । उत्तरसगपगईण य, अप्पबहुत्ता विसेसो सिं॥२८॥ गहणसमयम्मि जीवो, उप्पाएई गुणे सपच्चयओ। सव्वजियाणंतगुणे, कम्मपएसेसु सब्वेसुं ॥२९॥ सव्वप्पगुणा ते पढम-वग्गणा सेसिया विसेसूणा । अविभागुत्तरियाओ, सिद्धाणमणंतभागसमा ३० फड्डगमणंतगुणियं, सव्वजिएहिं पि अंतरं एवं । सेसाणि वग्गणाणं, समाणि ठाणं पढममेत्तो॥३१॥ एत्तो अंतरतुल्लं अंतर-मणंत भागुत्तरं बिइयमेवं । अंगुलअसंखभागो, अणंतभागुत्तरं कंडं ॥३२॥ एगं असंखभागेण-गंतभागुत्तरं पुणो कंडं । एवं असंखभागुत्तराणि, जा पुव्वतुल्लाणि ॥३३॥ एगं संखेजुत्तरमेत्तो-तीयाण तिच्छिया बीयं । ताण वि पढमसमाई, संखेजुगुणोत्तरं एकं ॥३४॥