________________
हीरसौमाग्यभाष्यम् ] सत्ताविहाणं तत्थ मूलपडिसत्ता [ ३७ तिरिये सव्वेगिदिय-णिगोअवणकायुरालियदुगेसु । कम्मणपुमकोहाइग-दुअणाणाजयअचक्खूसु ॥१५६।। (ही.) तिकुलेमामिच्छ भविय-अमणाहारेसु तह अणाहारे । मज्झिमणंताणंतग माणा-ऽणंता मुणेयव्वा ॥१५७॥ (ही.भा.) समजीवणंतभागा, तिरिणिगिदिणिगोअकायेसु (ही.भा.) ण, मदुआग्णाणाजय-अचक्खुमविमिच्छ अमणेसु ॥१५॥ समजीव असंखंसा, सुहमगिदियणिगोअआहारेसु । (आर्यागीतिः) पज्जगसुहमेगिदिय णिगोअउरलेसु सयलजियसंखंसा।।१५६।।(ही) समजीवअसंखंमो, बारिगिदियणिगोअतिगे । (ही.भा.) कम्माणाहारेसु, दससु सयलजीवसंखंसो॥१६०|| (उपगीतिः) स वि लोहेऽभहिओ चउ-भागो ऊणो कसायतिगे। (उद्गीतिः) किण्हाएऽभहि ओऽत्थि ति-भागोहीणो अणीलकाउ.सु॥१६१।। जीवा पणि दियतिरिय-विगलपणिंदितसतदसमत्तेसु । पज्जत्तबायरेसु, भूदगपत्तेअहरिएसु ॥१६२।। (ही.भा.) भज्जं पयरं अंगुल-असंखभागेण भाइ पयरं । (गीतिः) संखेज्जजोयणसयग वग्गेण तिरिच्छिवंतरेसु च।।१६३ (ही.) पज्जत्तपणिदितिरिय-विगलपणिदितसदुवय चवखूसु। पयरं भाइअमस्थि उ, अंगुलसंखेज्जभागेणं ।। १६४॥ (ही.भा.) तइअगुणिअ-ऽज्जसूई-अंगुलमूलेण भाइआ सेढी । अस्थि गरे रूवणा, पज्जणरूणा अपज्जणरे ॥१६॥(ही.भा.)