________________
२] मुनिश्रीवीरशेखरविजयरचितं [ मूलपयडिसत्तामूलगाथा अह विण्णेयाणि पयडि अहिगारम्मि पढमम्मि संतपयं । सामित्तसाइआई, कालंतरसण्णियासा य ॥६॥ भंगविचयो उ भागो, परिमाणं खेत्तकोसणा कालो । अंतरभावप्पबहू, पणरस दाराणि जहकमसो ॥७॥ अट्ठण्ह वि कम्माणं, सत्ताऽसत्ताऽस्थि केवलदुगम्मि । सत्ताऽथि अघाईणं, सेसदुसत्तरिसयेऽढण्हं ॥८॥ तिणरदुपंचिंदियतम तिमणवयणकायुरालियदुगेसु । कम्मम्मि संजमे तह, अहखाये सुकभवियआहारे ।।६।।(गीतिः) घाईणऽत्थि असत्ता, दुमणवयण जोगणाणचउगेसु । णयणेयरोहिदंसण-सण्णीसु अस्थि मोहस्स ॥१०॥ गयवेए अकसाये, सम्मत्तम्मि खइए अणाहारे । अट्ठण्ह वि कम्माणं, केवलजुगले अघाईणं ॥११॥ मोहम्सुवसंतंता, सामी संतस्स खीणमोहंता । घाईण अजोगंता-ऽण्णेसिमसंतस्स सञ्चहिं सेसा ॥१२॥ (गीतिः) घाईणं ओघव्व ति-गरदुपणिदितसतिमणवयणेसु । कायोरालियसंजम-ऽहखायसुक्कभवियेसु आहारे ।।१३।।(गीतिः) सव्वे वि अघाईणं, दुमणवयणणाणचउगसण्णीसु। दसणतिगे य सव्वे, सत्तण्होघव्व मोहस्स ।।१४॥ सव्वे वि अघाईणं, चउण्ह ओरालमीसकम्मेसु । मिच्छो सासणसम्मा, चउण्ह घाईण विण्णेया ॥१५।।