________________
॥ श्री शङ्खश्वरपार्श्वनाथाय नमः ॥
।। श्री आत्म-कमल- वीर-दान- प्रेम - ही रसूरीश्वरसद्गुरुभ्यो नमः ॥
मुनिश्री वीरशेखरविजयरचितं सचावैहाणं (सत्ताविधानं)
तत्थ
मूलपय डिसत्ता
(मूलप्रकृतिसत्ता)
सत्ताविहाणमुक्कं, सिरिवीरं णमिअ सपरसेयत्थं । जहसुत्तं वोच्छं गुरु- किवाअ सत्ताविहाणमिणं ॥ १ ॥ तत्थ चउविहा सत्ता, रोया पयडिठिइरसपएसत्तो । एक्केका उण दुविहा, मृलुत्तरपयडिभेअत्तो ॥ २ ॥ इह खलु ओहेण तहा, आएसेण जहसंभवं सत्तं । वोच्छिहिमु मग्गणासु, चउसत्तरिउत्तरसयम्मि ॥ ३ ॥ मूलपय डिसत्ताए, णायव्वा पयडि-ठाण - भूगारा । पयणिक्खेवो वडी, पण अहिगारा जहाकमसो ||४|| तेसु पयडिआईसु, अहिगारेसु हवन्ति दाराणि । पणरस चउदस तेरस, तिण्ण य तेरस जहाकमसो ॥५॥