________________
स्थोपाहीरसौभाग्यभाष्यसंवलिता मूलपडिसत्ता १५ लहुहाणिमज्जसमये, खीणकसायो लहुँ अवट्ठाणं । दुइअसमयम्मि सो चित्र, दुपयाणेमेव सव्वासु ॥१८॥ हाणि अबढाणाई, गुरूणि दोणि वि समाणि णेयाणि । तुल्लाणि दो लहूणि वि, एमेव भवे छतीसाए ॥१८६।। वडीए णेयाई, अहिगारे पंचमे दुआरा । तेरस संतपयं तह, सामी कालंतराई च ॥१८७॥ भंगविचयो य भागो, परिमाणं खेत्तफोसणाउ तहा । कालो अंतरभावा. अप्पाबगं जहाकमसो ॥१८॥ संखेज्जभागहाणी, अवाढआ तह कमाऽत्थि वडीए । भूगारे जहविहिरं, अप्पयराऽवट्टिा सत्ता ॥१८९॥
इति मुनिश्रीवीरशेखरविजयरचितं सत्तावहाणे
(सत्ताविधानं)
... तत्थ
स्वोपज्ञहीरसौभाग्यभाष्यसंवलिता मूलपयडिसत्ता
(मूलप्रकृतिसत्ता)
समाधा