________________
मुनिश्रीवीरशेखरविजयरचितं सत्ताविहाणं तस्य संखंमा गयवेए, अकसायग्मि अहखायगे जत्थ । (गीतिः) तेत्तीसाएऽस्पयरा ऽण्णह अडठाणव्व तत्थ णऽण्णासु॥१७५।। अध्पपराए खीणस-जोगी दुमणवयणाणच उगेसु । दंमणतिगसण्णासु, खयमोहोघच सेमासु ॥१७६।।
ओहेणाएसेण वि, अप्पयराअ दुविहो खणो कालो। दुविहमवि अंतरं खलु. भिन्नमुहुतं मुणेयव्वं ॥१७७।। पणमणवयकायउरल-च रणाणतिदंमणेसु सणिम्मि । जंतरमोघवाह, मगठाणच पणदारेसु ॥१७८।। ओहाएसेहि लह. कालो समयोऽस्थि संखसमयाऽण्णो। सगठाणच हवेज्जा, अंतरभावऽक्खदारदुगे ।।१७९॥ ओहेणाएसेण वि, छत्तीसाए अहिआएऽस्थि । भागप्पमाणगुणिआ, अप्पयराओ ण सेसासु ॥१८०॥ तुरिए पयणिक्खेवे, अहिगार तिण्णि हुन्ति दाराई । संतपयं सामित्तं, अप्पाबहुगं ति जहकमसो ॥१८१।। मूलपयडीण संते, दुविहा हाणी दुहा अवट्ठाणं । जासु छत्तीसाए. अप्पयरा तासु एमेव ॥१८२॥ पढमसमये सजोगी, गुरुहाणि कुणइ गुरुमवट्ठाणं । दुइअसमये सजोगी, दुमणवयणणाणचउगेसु ॥१८३।। दसणतिगसण्णीसु, गुरुहाणिं खीणमोहपढमखणे । (गीतिः) तयणंतरमवठाणं, ओघव गुरुदुपयाण सेसासु ॥१८४॥