SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ परिशिष्टानि ] स्वोप-प्रेमप्रमावृत्तिपरिकलिता भवरिथतिः [ ३९ ॥ अथ सप्तमं परिशिष्टम् ॥ व्याकरणसूत्राणि भकारादिक्रमेण मवस्थितिग्रन्थवृत्तिगतानां व्याकरणसूत्राणां सूचिः अनु व्याकरणसूत्रम् पृष्ठाङ्काः । अनु० व्याकरणसूत्रम्पृष्ठाङ्काः १ गम्ययप: कर्माधारे ( सि० ४ प्राक्काले (सि०५-४-४७)२ २-२-७४) २ २ ते लुग्वा (सि.-३-२-१०८) ५ शेषाद्वा (सि०७-३-१७५) ३ दिवचनस्य बहवचनम (सि. ६. १४ ८.३.१३०) ॥अया-5ष्टमं परिशिष्टम्॥ न्यायाः अकारादिक्रमेण भवस्थितिग्रन्थवृत्तिगतानां न्यायानां सूचिः अनु० न्यायाः पृष्ठाङ्काः। अनु० न्यायाः पृष्ठाङ्काः १ अन्त्यदीपकः-१८ । ६ व्याख्यानतो विशेषप्रतिपत्तिः-६ '२ अर्थवशाद्वचनपरिणामः५,१०७ व्याख्यानतो विशेषप्रतिपत्ति ३ द्वन्द्वादौ श्रूयमारणं पदं प्रत्येक. न हि संदेहादलक्षणता-२६ : मभिसम्बध्यते-४,६ ८ समुदायेषु प्रवृत्ताः शन्दा अब. ४ देवो देवदत्तः-९, यवेष्वपि व्यवह्रियन्ते-२६ ५ यथोद्देशं निर्देश:-३, | सिंहावलोकनम्-१८
SR No.022675
Book TitleBhavsthiti Part 01
Original Sutra AuthorN/A
AuthorVirshekharvijay
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year1987
Total Pages68
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy