________________
परिशिष्टानि ] स्वोप-प्रेमप्रमावृत्तिपरिकलिता भवरिथतिः [ ३९
॥ अथ सप्तमं परिशिष्टम् ॥
व्याकरणसूत्राणि भकारादिक्रमेण मवस्थितिग्रन्थवृत्तिगतानां व्याकरणसूत्राणां सूचिः
अनु व्याकरणसूत्रम् पृष्ठाङ्काः । अनु० व्याकरणसूत्रम्पृष्ठाङ्काः १ गम्ययप: कर्माधारे ( सि० ४ प्राक्काले (सि०५-४-४७)२
२-२-७४) २ २ ते लुग्वा (सि.-३-२-१०८) ५ शेषाद्वा (सि०७-३-१७५) ३ दिवचनस्य बहवचनम (सि. ६. १४ ८.३.१३०) ॥अया-5ष्टमं परिशिष्टम्॥
न्यायाः अकारादिक्रमेण भवस्थितिग्रन्थवृत्तिगतानां न्यायानां सूचिः
अनु० न्यायाः पृष्ठाङ्काः। अनु० न्यायाः पृष्ठाङ्काः
१ अन्त्यदीपकः-१८ । ६ व्याख्यानतो विशेषप्रतिपत्तिः-६ '२ अर्थवशाद्वचनपरिणामः५,१०७ व्याख्यानतो विशेषप्रतिपत्ति
३ द्वन्द्वादौ श्रूयमारणं पदं प्रत्येक. न हि संदेहादलक्षणता-२६ : मभिसम्बध्यते-४,६ ८ समुदायेषु प्रवृत्ताः शन्दा अब. ४ देवो देवदत्तः-९,
यवेष्वपि व्यवह्रियन्ते-२६ ५ यथोद्देशं निर्देश:-३, | सिंहावलोकनम्-१८