SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ परिशिष्टानि ] स्वोपज्ञ-प्रेमप्रभावृत्तिपरिकलिता भवस्थितिः [ ३७ ॥ अथ तृतीयं परिशिष्टम् ॥ साक्षिग्रन्थाः अकारादिक्रमेण भवस्थितिग्रन्थवृत्तिगतानां साक्षिग्रन्थानां नामसूचिःअनु० ग्रन्थनाम पृष्ठाङ्काः । अनु० ग्रन्थनाम पृष्ठाङ्का। १ चतुर्थपदम् (प्रज्ञा०)-२५ | १० पञ्चसंग्रहमलयगिरिसूरि. २ जीवसमासः-५, ६, ८,१२, | वृत्तिः -७,१४,१५,१७,२०,२४, १०, १२, १५, २१,२४२ ,२६ / ११ पञ्चसंग्रहवृत्तिः -१८, ३ जीवसमासमलधारिहेमचन्द्र- | १२ प्रज्ञापनासूत्रम्-७,८,९,१२ सूरिवृत्तिः -७, १३२,१४,१५,१६२, १८, ४ जीवसमासवृत्तिः-१८, २०,२२,२५,२७,२६ ५ जीवाजीवाभिगमसूत्रम्-६, १३ बृहत्संग्रहणी.१०,११,२०,२३ ७,१३,१४,१६,१७,२०,२६, १४ बृहत्संग्रहणी(चन्द्रषिप्रणी. ६ जीवाजीवाभिगमसूत्रमलय. ता)-६,१८,२०,२३, गिरिसूरिवृत्तिः-२०, १५ भवस्थति (प्रकृत) ग्रन्थः७ तत्त्वार्थसूत्रभाष्यम्-१२, २३, २६, ८ तत्त्वार्थसूत्रम्-५,१२, १६ यदुक्तम्-९, 1 त्रैलोक्यदीपिका १७ वचनम्-६, (बृहत्संग्रहणी)-२४, । १८ समवायाङ्गम्-२८, ॥अथ चतुर्थ परिशिष्टम्॥ साक्षिग्रन्थकाराः प्रकारादिक्रमेण भवस्थिति ग्रन्थवृत्तिगतानां साक्षिग्रन्थकृतां नामसूचि:अनु० ग्रन्थकारनाम पृष्ठाङ्काः | अनु० ग्रन्थकारनाम पृष्ठावा। १ चन्द्रर्षिः-२०, ४ मलयगिरिसूरिः-७,१४,२०२, २ प्रज्ञापनाकार:-२६, ५ वाचकमुख्यः-५, ३ मलधारिहेमचन्द्रसूरिः-७, ६. श्यामाचार्यः-२५॥
SR No.022675
Book TitleBhavsthiti Part 01
Original Sutra AuthorN/A
AuthorVirshekharvijay
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year1987
Total Pages68
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy