________________
परिशिष्टानि ] स्वोपज्ञ-प्रेमप्रभावृत्तिपरिकलिता भवस्थितिः [ ३७
॥ अथ तृतीयं परिशिष्टम् ॥
साक्षिग्रन्थाः अकारादिक्रमेण भवस्थितिग्रन्थवृत्तिगतानां साक्षिग्रन्थानां नामसूचिःअनु० ग्रन्थनाम पृष्ठाङ्काः । अनु० ग्रन्थनाम पृष्ठाङ्का। १ चतुर्थपदम् (प्रज्ञा०)-२५ | १० पञ्चसंग्रहमलयगिरिसूरि. २ जीवसमासः-५, ६, ८,१२, | वृत्तिः -७,१४,१५,१७,२०,२४,
१०, १२, १५, २१,२४२ ,२६ / ११ पञ्चसंग्रहवृत्तिः -१८, ३ जीवसमासमलधारिहेमचन्द्र- | १२ प्रज्ञापनासूत्रम्-७,८,९,१२ सूरिवृत्तिः -७,
१३२,१४,१५,१६२, १८, ४ जीवसमासवृत्तिः-१८,
२०,२२,२५,२७,२६ ५ जीवाजीवाभिगमसूत्रम्-६, १३ बृहत्संग्रहणी.१०,११,२०,२३
७,१३,१४,१६,१७,२०,२६, १४ बृहत्संग्रहणी(चन्द्रषिप्रणी. ६ जीवाजीवाभिगमसूत्रमलय. ता)-६,१८,२०,२३,
गिरिसूरिवृत्तिः-२०, १५ भवस्थति (प्रकृत) ग्रन्थः७ तत्त्वार्थसूत्रभाष्यम्-१२,
२३, २६, ८ तत्त्वार्थसूत्रम्-५,१२,
१६ यदुक्तम्-९, 1 त्रैलोक्यदीपिका
१७ वचनम्-६, (बृहत्संग्रहणी)-२४, । १८ समवायाङ्गम्-२८,
॥अथ चतुर्थ परिशिष्टम्॥
साक्षिग्रन्थकाराः प्रकारादिक्रमेण भवस्थिति ग्रन्थवृत्तिगतानां साक्षिग्रन्थकृतां
नामसूचि:अनु० ग्रन्थकारनाम पृष्ठाङ्काः | अनु० ग्रन्थकारनाम पृष्ठावा। १ चन्द्रर्षिः-२०,
४ मलयगिरिसूरिः-७,१४,२०२, २ प्रज्ञापनाकार:-२६, ५ वाचकमुख्यः-५, ३ मलधारिहेमचन्द्रसूरिः-७, ६. श्यामाचार्यः-२५॥