________________
मूलगाथा ] स्वोप-प्रेमप्रभावृत्तिपरिकलिता भवस्थितिः [ ३५
परिशिष्टम् ॥ गाथा: दगवाऊगं कमसो, वाससहस्साणि सत्त तिण्णि भवे । तिदिणा-ऽग्गिस्सेवं सिं, बायर-बायरसमत्ताणं ॥१०॥ वासाऽस्थि दससहस्सा, वणपत्तेअवणतस्समत्ताणं । थीअ पणवण्णपलिा , सगतीसाए मुहुत्तंतो ॥११॥ हस्सा णिरयऽज्जणिरय-सुर-भवणदुगाण दससहस्ससमा । (गी.) दुइआइगणिरयाणं, सा पढमाइणिरयाण जा जेट्ठा ॥१२॥ पलियम्स अट्ठभागो, जोइसिअस्स पलिओवमं गेया। सोहम्मसुरस्स भवे, ईसाणस्सऽमहियपन्लं ॥१३॥ दोणि हवेजा जलही, सर्णकुमारस्स दोण्णि अन्महिया । माहेदस्स हवेज्जा, सत्त भवे बम्भदेवस्स ॥१४॥ लंतगदेवाईणं, सा बम्हसुराइगाण जा जेट्ठा । पज्जत्तजोणिणीपुम-थीणंतमुहुत्तमियरखुडभवो॥१५॥(गीतिः) सिरिवीरसेहरविजय-मणिणा सिरिपेममूरिसंणिज्झे । देवगुरुपहावाओ, भवट्टिई सुत्तिआ एसा ॥१६॥ मंदमहअणुवओगा-इहेउणा किं पि आगमविरुद्धं । एत्थ सिआ करिअ किवं, मह तं सोहन्तु सुअणिहिणो ॥१७॥
॥ इति मुनिश्रीवीरशेखरविजयसूत्रिता भवस्थितिः ॥